SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ वल्यां जानामि कङ्कणे । नूपुरे त्वभिजानामि, नित्यं पादाजवन्दनात् ॥ १०॥ शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावहम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निवृतिहे तुरेव परमः शीलं तु कल्पद्रुमः ॥ ११ ॥ शीलं सर्वगुणौघमस्तकमणिः शीलं विपद्रक्षणं, शीलं भूषणमुज्वलं मुनिजनैः दि सर्वैः समासेवितम् । दुराधिजदुःखवह्निशमने प्रावृट्पयोदोदकं, शीलं सर्वसुखैककारणमतः स्यात्कस्य नो सम्मतम् ? P॥ १२ ॥ व्याघ्रव्यालजलानलादिविपदस्तेषां ब्रजन्ति क्षयं, कल्याणानि समुल्लसन्ति विबुधाः सान्निध्यमध्यासते । कीर्तिः स्फूर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं, स्वनिर्वाणसुखानि संनिदधते ये शीलमाबिभ्रते ॥ १३ ॥ वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्यगणायते विषरसः पीयूषवर्षायते, यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ १४ ॥ हरति कुलकलङ्क लुम्पति पापपर्क, सुकृतमुपचिनोति श्लाध्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् ॥ १५॥ सीतया दुरपवादभीतया, पावके स्वतनुराहुतीकृता। पावकस्तु जलतां जगाम यत्तत्र शीलमहिमा विजृम्भितः॥ १६ ॥ ऐश्वर्यस्य विभूषणं मधुरता शौर्यस्य वाक्संयमो, ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः। अक्रोधस्तपसः क्षमा प्रभवतो धर्मस्य निर्वाच्यता (व्यजिता,) सर्वेषामपि सर्वकामगुणितं शीलं परं भूषणम् ॥ १७ ॥ वेश्या रागवती सदा तदनुगा पद्धी रसैर्भोजनं, रम्यं धाम मनोरमं वपुरहो नव्यो वयःसंगमः। कालोऽयं जलदागम( विल )स्तदपि यः कामं जिगायादरात् , तं वन्दे युवतिप्रवोधकुशलं श्रीस्थूलभद्रप्रभुम् ॥ १८ ॥ श्रीमन्नेमिजिनो दिनोऽधतमसां जम्बूप्रभुः ॐ4UR REGARCANEGA ॥ ७१ ॥ Jain Education intamational For Privale & Personal use only _____www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy