________________
5-2
श्रीषोडश
मुलम.
प्रकरणम्
॥१०५॥
आसङ्गेऽप्यविधानादसङ्गसक्युचितमित्यफलमेतत् । भवतीष्टफलदमुचैस्तदप्यसङ्गं यतः परमम् ॥ ११॥ एतद्दोपविमुक्तं शान्तोदात्तादिभावसंयुक्तम् । सततं परार्थनियतं सक्लेशविवर्जितं चैव ॥ १२॥ सुखप्नदर्शनपरं समुल्लसद्गुणगणौघमत्यन्तम् । कल्पतरुवीजकल्पं शुभोदयं योगिनां चित्तम् ॥ १३ ॥ एवंविधमिह चित्तं भवति प्रायः प्रवृत्तचक्रस्य । ध्यानमपि शस्तमस्य त्वधिकृतमित्याहुराचार्याः ॥ १४ ॥ शुद्धे विविक्तदेशे सम्यक्संयमितकाययोगस्य । कायोत्सर्गेण दृढं यद्वा पर्यवन्धेन ॥ १५॥ साध्यागमानुसाराचेतो विन्यस्य भगवति विशुद्धम् । स्पर्शावेधात्तत्सिद्धयोगिसंस्मरणयोगेन ॥ १६ ॥१४॥ सर्वजगद्वितमनुपममतिशयसन्दोहमृद्धिसंयुक्तम् । ध्येयं जिनेन्द्ररूपं सदसि गदत्तत्परं चैव ॥१॥ सिंहासनोपविष्टं छत्रत्रयकल्पपादपस्याधः । सत्त्वार्थसम्प्रवृत्तं देशनया कान्तमत्यन्तम् ॥२॥
आधीनां परमौषधमन्याहतमखिलसम्पदां बीजम् । चक्रादिलक्षणयुतं सर्वोत्तमपुण्यनिर्माणम् ॥३॥ निर्वाणसाधनं भुवि भव्यानामय्यमतुलमाहात्म्यम् । सुरसिद्धयोगिवन्धं वरेण्यशब्दाभिधेयं च ॥४॥ परिणत एतस्मिन् सति सयाने क्षीणकिल्विषो जीवः । निर्वाणपदासन्नः शुक्लाभोगो विगतमोहः॥५॥ चरमावञ्चकयोगात्प्रातिभसजाततत्त्वसन्दृष्टिः । इदमपरं तत्त्वं तद्यद्वशतस्त्वस्त्यतोऽप्यन्यत् ॥६॥ तस्मिन् दृष्टे दृष्टं तद्भूतं तत्परं मतं ब्रह्म । तद्योगादस्यापि ह्येषा त्रैलोक्यसुन्दरता ॥ ७॥
॥१०५
Jain Education International
For Private & Personal Use Only
wwwjanary.org