SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश- षया च सत्त्वरजस्तमसां साम्यावस्था प्रकृतिस्तया वियुक्तं लोकालोकयोरालोकने आभोगो विस्तारोऽनन्तकालोपयोगावि- टीकाद्वय च्छेदरूपो यस्य तत्तथा स्तिमिततरङ्गो निश्चलोमिर्य उदधिस्तत्समं अवृ(नुद्व)त्तिपूर्णकलशस्वभावत्वादवर्ण वर्णरहितमस्पर्श प्रकरणम्. समेतम्. स्पर्शरहितमगुरुलघु अमूर्तद्रव्यत्त्वादगुरुलघुपरिणामोपेतम् ॥१५॥ ॥८॥ सर्वाबाधारहितं परमानन्दसुखसङ्गतमसङ्गम् । निःशेषकलातीतं सदाशिवाद्यादिपदवाच्यम् ॥१६॥१५॥ य० सर्वावाधारहितं शारीरमानसाबाधावियुक्तम् । परम आनन्दो यस्मिन् सुखे तेन सङ्गतं युक्तमनेन परपरिकल्पितनिःसुखदुःखमोक्षव्यवच्छेदमाह। न विद्यते सङ्गो यस्मिन्नित्यसङ्गमसङ्गतायुक्तं तल्लक्षणं चेदम् । “भये च हर्षे च मतेरविक्रिया सुखेऽपि दुःखेऽपि च निर्विकारता। स्तुती च निन्दासु च तुल्यशीलता वदन्ति तां तत्त्वविदो ह्यसङ्गताम् ॥१॥" निःशेषा याः कलास्ताभ्योऽतीतं तथाभव्यत्त्वाद्यात्मस्वभावभूतांशातिक्रान्तं भव्यत्त्वासिद्धत्त्वयोगसहवतिक्षायिकचारित्राद्यभावात् । सदा शिवमस्येति सदाशिवं न हि परतत्त्वमशिवं कदाचिद्भवति । आदौ भवमाद्यं प्रधानं सन्तत्त्या अनादिकालमाश्रि-15 त्यादिभावेनावस्थितं वा आदिशब्दान्निरञ्जनादिग्रहः सदाशिवाद्यादिभिः पदैर्वाच्यमभिधेयं परं तत्त्वं सर्वत्राभिसहैम्बन्धनीयम् ॥१६॥ १५॥ MI उ० सर्वेत्यादि । सर्वाभिरावाधाभिः पीडाभी रहितं परमानन्दसुखेन सर्वसांसारिकसुखातिशायिसुखेनेत्यर्थः सङ्गतं ।। ८८ ॥ युक्तं सङ्गरहितं निःशेषाः याः कलास्तथाभव्यत्त्वसिद्धत्त्वयोगसहवतिक्षायिकचारित्राद्यात्मस्वभावभूतांशलक्षणास्ताभ्योऽ JainEducation For Private Personal Use Only Jaldiainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy