________________
श्रीषोडश- षया च सत्त्वरजस्तमसां साम्यावस्था प्रकृतिस्तया वियुक्तं लोकालोकयोरालोकने आभोगो विस्तारोऽनन्तकालोपयोगावि- टीकाद्वय
च्छेदरूपो यस्य तत्तथा स्तिमिततरङ्गो निश्चलोमिर्य उदधिस्तत्समं अवृ(नुद्व)त्तिपूर्णकलशस्वभावत्वादवर्ण वर्णरहितमस्पर्श प्रकरणम्.
समेतम्. स्पर्शरहितमगुरुलघु अमूर्तद्रव्यत्त्वादगुरुलघुपरिणामोपेतम् ॥१५॥ ॥८॥ सर्वाबाधारहितं परमानन्दसुखसङ्गतमसङ्गम् । निःशेषकलातीतं सदाशिवाद्यादिपदवाच्यम् ॥१६॥१५॥
य० सर्वावाधारहितं शारीरमानसाबाधावियुक्तम् । परम आनन्दो यस्मिन् सुखे तेन सङ्गतं युक्तमनेन परपरिकल्पितनिःसुखदुःखमोक्षव्यवच्छेदमाह। न विद्यते सङ्गो यस्मिन्नित्यसङ्गमसङ्गतायुक्तं तल्लक्षणं चेदम् । “भये च हर्षे च मतेरविक्रिया सुखेऽपि दुःखेऽपि च निर्विकारता। स्तुती च निन्दासु च तुल्यशीलता वदन्ति तां तत्त्वविदो ह्यसङ्गताम् ॥१॥" निःशेषा याः कलास्ताभ्योऽतीतं तथाभव्यत्त्वाद्यात्मस्वभावभूतांशातिक्रान्तं भव्यत्त्वासिद्धत्त्वयोगसहवतिक्षायिकचारित्राद्यभावात् । सदा शिवमस्येति सदाशिवं न हि परतत्त्वमशिवं कदाचिद्भवति । आदौ भवमाद्यं प्रधानं सन्तत्त्या अनादिकालमाश्रि-15
त्यादिभावेनावस्थितं वा आदिशब्दान्निरञ्जनादिग्रहः सदाशिवाद्यादिभिः पदैर्वाच्यमभिधेयं परं तत्त्वं सर्वत्राभिसहैम्बन्धनीयम् ॥१६॥ १५॥ MI उ० सर्वेत्यादि । सर्वाभिरावाधाभिः पीडाभी रहितं परमानन्दसुखेन सर्वसांसारिकसुखातिशायिसुखेनेत्यर्थः सङ्गतं
।। ८८ ॥ युक्तं सङ्गरहितं निःशेषाः याः कलास्तथाभव्यत्त्वसिद्धत्त्वयोगसहवतिक्षायिकचारित्राद्यात्मस्वभावभूतांशलक्षणास्ताभ्योऽ
JainEducation
For Private
Personal Use Only
Jaldiainelibrary.org