SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ सम्य क्त्वप० ४ Jain Education रूपता ॥ २६ ॥ सप्तमस्त्वयमाचारोऽष्टमः प्रभावनामयः । आचाराः कथिता अष्टौ, सम्यक्त्वस्यैव निर्मलाः ॥२७॥ श्राद्धानां जिनपूजायां, सामायिके च पौषधे । योजनया यथायोगमाचाराः सकला अपि ॥ २८ ॥ श्राद्धानां प्रथमं पूजा, द्रव्यभावस्तवात्मिका । परिग्रहार्तिरौद्राधिबाह्याभ्यन्तररोगहृत्॥२९॥भेषजमिव संदिष्टा, विधिवत्परमेश्वरैः। | प्राक् पौषधोपवासादेराभरणोपमात्पुनः॥३०॥ सत्सम्यक्त्वपरीक्षायाः,श्रीविबुधविमलसूरिकृता (कुप्ता) याः समाप्ति| मगमत्तृतीयोऽयमधिकारो मिध्यात्वभित् ॥ ३१ ॥ इति नयप्रमाणाख्यः तृतीयोऽधिकारः ॥ ॥चतुर्थोऽधिकारः॥ नत्वा चैत्यानि जैनानि, स्मृत्वा गुरुक्रमाम्बुजम् सम्यक्त्वसाधनं मुख्यमर्हच्चैत्यार्चनं त्रिधा। ३२ ॥ चतुर्थोऽथाधिकारोऽयं सम्यक्त्वस्थैर्यकारणम् । प्रारभ्यते प्रमोदेन, भव्यानां सुखहेतवे ॥३३॥ हुण्डावसर्पिणीकाल, आगतो भस्मयोगतः । भस्मग्रहविकारेणोत्थितं शासनपीडनम् ॥ ३४ ॥ परमिन्द्रादिभावेन, प्रभुविचः प्रभावतः । अभूत्तत्कारिणां पीडा, तद् दुःखं कृपया महत् ॥ ३५ ॥ युग्मम् ॥ जैनानां जैनचैत्यानि, परं सम्यक्त्वसाधनम् | जैनाभासमत भ्रान्तैर्निषिध्यन्ते कुयुक्तिभिः ||३६|| ढुण्ढका ग्रथिलप्राया, लुङ्का व्युद् For Private & Personal Use Only www.jainelibrary.org
SR No.600135
Book TitleSamyaktva Pariksha Updesh Shatakau
Original Sutra AuthorN/A
AuthorVibudhvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy