SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सत्तिका त्रिशिका. स्थापना चेयसभावा० १०००|कालाप० २००० १००० कालाप० २००० द्रव्याप० ५००० क्षेत्राप०१०००० पुद्रलपद भावसप ९९०००/ कालसप० ९८००० द्रव्यमा० ९५०००|क्षेत्रसम०९०००० अहवा खिताईणं जमप्पएसाण हायए कमसो । तं चिअ खित्ताईणं परिवइ सप्पएसाणं ॥३०॥ ___अथवा द्रव्यक्षेत्रादीनां यदप्रदेशानां हीयते क्रमशस्तदेव सप्रदेशानां क्षेत्रादीनां परिवर्धत इति । अयमर्थ:-क्षेत्रामदे-12 शेभ्यो द्रव्यापदेशेषु पञ्च सहस्रा हीयन्ते, त एवं क्षेत्रतः सप्रदेशेभ्यो द्रव्यसप्रदेशेषु वर्धन्ते । तथा य एव द्रव्यतोऽप्रदेशेभ्यः कालापदेशेषु त्रयः सहस्त्रा हीयन्ते त एव द्रव्यसपदेशेभ्यः कालसपदेशेषु वर्धन्ते । तथा यदेकं सहस्र कालापदेशभ्यो भावाप्रदेशेषु हीयते तदेव कालसप्रदेशेभ्यो भावसप्रदेशेषु वर्धत इति ॥ ३०॥ अवरुप्परप्पसिद्धा वुड्डी हाणी अ दोई दुण्हंपि । अपएससप्पएसाण पुग्गलाणं सलक्खणओ॥३१॥ २६ 'परस्परं' अन्योऽन्यापेक्षया प्रकर्षेण सिद्धा-प्रतिष्ठिता 'स्वलक्षणतः' स्वस्वरूपतो वृद्धि निश्च भवति, 'द्वयोरपीति पुद्गलानां भावकालद्रव्यक्षेत्रविशिष्टानां क्रमोत्क्रमाभ्यां वृद्धि हानिमतामम् , अप्रदेशराशेः सप्रदेशराशेश्चत्यर्थः ॥ ३ ॥ अमुमेवार्थ व्यक्तिते चेव य ते चउदिवि जमुवचरिजंति पुग्गला दुविहा । तेण उ बुट्टी हाणी तेसिं अन्नोन्नसंसिदा ॥३२ । यस्मात्पुद्गला द्विविधा:-सप्रदेशा अप्रदेशाश्चेत्यर्थः, उपचर्यन्ते-विशिष्यन्ते चतुभिरपि भावकालादिभिः परमार्थतस्तु ॥ ७ ॥ Jain Education a l For Private & Personal use only HOJw.jainelibrary.org
SR No.600135
Book TitleSamyaktva Pariksha Updesh Shatakau
Original Sutra AuthorN/A
AuthorVibudhvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy