SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ त्रित्रिनमः प्रदेशारगाढानां सन्धानाम् । तथा चतुरणुकस्कन्धानां चत्वारो राशयः-एक एकैकनभःप्रदेशावगाढानां द्वितीयो द्विदिनभःपदेशावगाढानां तृतीयस्त्रित्रिनमःप्रदेशावगाढानां चतुर्थस्तु चतुश्चतुर्नयःमदेशावगाढानां स्कन्धानाम् । एवं पश्चाणुकस्कन्धानां पञ्च राशयो यावदसंख्याताणुकस्कन्धानां क्षेत्रावगाहनापेक्षयाऽसंख्याता राशयः, अनन्ताणुकस्कन्धानां 13 तु क्षेत्रावगाहापेक्षया नानन्ता राशयः, सकललोकाकाशप्रदेशाग्रस्यासंख्यातस्यैव सर्वत्र भणनादिति । एवं च सति ये य|णुकादयोऽनन्ता णुकान्ताः स्कन्धा एकैकनमा प्रदेशावगाहिस्कन्धराशिवर्जा द्वयादिनभ:पदेशावगाहिनो राशयस्ते सर्वे क्षेत्रतः | सप्रदेशा इति ॥ २२ ॥ शेषत्वं भावयन्नाह| ते पुण दुपएसोगाहणाइआ सव्वपुग्गला सेसा । ते अ असंखिज्जगुणा अवगाहणठाणबाहुल्ला ॥२३॥ ते पुननिदेशावगाहनादिकाः 'सबपुग्गला' इति समस्ता व्यणुकादयोऽनन्ताणुकान्ताः स्कन्धाः 'शेषा' व्यतिरिक्ताः क्षेत्रापदेशपुद्गलेभ्य इसस्याध्याहारः। ते पुनः क्षेत्रतः सपदेशा असंख्यातगुणाः, अवगाहनास्थानानां बाहुल्यात् । अयमाशयः-परमाग्वादीनामनन्ताणुकस्कन्धानामपि पुद्गलानामेकैकनभःप्रदेशलक्षणमेक मेवावगाहनास्थानं क्षेत्रापदेशानां, क्षेत्रतः सपदेशानां (तु) द्वय दिनभःप्रदेशप्रभृतीन्यसंख्यातनभ प्रदेशपर्यन्तान्यसंख्यातान्यवगाहनास्थानानीति ॥ २३ ॥ अथ द्रव्यतः कालतो भावतश्च समदेशानां प्रमाणमाइ| दवेण हुँति इत्तो सपएसा पुग्गला विसेसहिआ। कालेण य भावेण य एमेव भवे विलेसहिआ॥२४॥ Jain Education Mional For Private & Personal use only law.jainelibrary.org
SR No.600135
Book TitleSamyaktva Pariksha Updesh Shatakau
Original Sutra AuthorN/A
AuthorVibudhvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy