SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ विशिका. सरत्तिका आहाणंतगुणत्तणमेवं कालापएसयाणंति । जमणंतगुणदाणेसु हुँति रासीऽवि हु अणंता ॥७॥ | पुरलाइ 'एव'मिति यदि प्रतिगुणस्थानकं कालापदेशराशयोऽभिधीयन्ते ततो भावापदेशेभ्यः कालापदेशा अनन्तगुणाः प्राप्नु॥२॥ 15 वन्ति, यतोऽनन्तेष्वेकगुणकालकद्विगुणकालकत्रिगुणकालकादिष्वनन्तगुणकालकपर्यवसानेषु गुणस्थानकेषु राशयोऽप्यनन्ता 121 भवन्ति, अथ चासंख्यातगुणत्वमिष्यत इति ॥ ७ ॥ अत्रोत्तरम्Y भण्णइ एगगुणाणवि अणंतभागंमिजं अणंतगुणा । तेणासंखगुणच्चिय हवंति नाणंतगुणिअनं ॥८॥ ___एकगुणकालकत्वादीनामप्यनन्तगुणकालकत्वादयोऽनन्तभाग एव वर्तन्ते, तेन भावापदेशेभ्यः कालाप्रदेशाः परमाणु| स्कन्धा असंख्यातगुणा एव भवन्ति, न त्वनन्तगुणा इति, अयमभिप्रायः-एकगुणकालकात्मभृति एकाकोत्तरेण गुगदयोत्कृष्टसंख्यातगुणकालं यावत्संख्यातानि गुणस्थानकानि लभ्यन्ते, ततः परमेकेनापि गुणेन वृद्धौ जघन्यासंख्याताणकालकपुद्गलस्कन्धो व्यपदिश्यते, ततः प्रभृयेकायेकोत्तरेण गुणवृद्धयोत्कृष्टासंख्यातगुणकालं यावदसंख्यातानि गुणस्थान| कानि लभ्यन्ते, ततः परमेकेनापि गुणेन वृद्धौ जघन्यानन्तगुणकालकपुद्गलस्कन्धो व्यपदिश्यते, ततः प्रभृखकांद्यको तरण गुणवृद्धयोत्कृष्टानन्तगुणकालं यावदनन्तानि लभ्यन्ते, तथा च सति यद्यप्यनन्तगुणकालकत्वादीनां पुद्गलस्कन्धानामनन्ता राशयोऽभिहिताः तथाप्यनन्तस्यानन्तभेदत्वाद्वक्ष्यमाणैकगणद्रव्यराशि १ संख्यातगुणद्रव्यराशि २ असंख्यातगुणद्रव्यराशि३ अनन्तगुणद्रव्यराशि ४ रूपराशिचतुष्टये एकगुणकालकत्वादिद्रव्यराशेरपेक्षयाऽनन्तगुणकालकत्वादिद्रव्पराशेः समग्र 25ACK Jain Education anal For Private & Personal use only प w .jainelibrary.org
SR No.600135
Book TitleSamyaktva Pariksha Updesh Shatakau
Original Sutra AuthorN/A
AuthorVibudhvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy