SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सन्मङ्गलालीनाः॥९॥ एतद्वाचनलिखनश्रवणात्पुण्यं समजयन्तु जनाः । आचामाम्लादितपःकरणादधिकं च तद्भक्त्या॥१०॥ सद्भिरहं नो हास्यो, दृष्ट्वा रचनां विसंस्थुलामस्य । उद्योगः कर्त्तव्यः, सद्गुणकथने बदन्ति ते एव ॥ ११ ॥ उपगीतिः । तस्माद्विस्तर भावं, प्रामोतु चरित्रमेतदाख्यातं । सद्भिः सुपरिगृहीतादानंदायेति कल्याणम् ॥१९॥ अष्टादशशतमान, ग्रन्थाग्रमनुष्टुभां च सञ्जातम् । IN अस्य चरित्रस्येदं, त्यक्त्वाऽऽलस्यं सदा वाच्यम् ॥ २० ॥ इतिश्रीपालचरित्रं पवित्रं सम्पूर्णम् । ७ इति श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे ग्रन्थाङ्कः-५६. । Printed by c. S. Deole at the Bembay Vaibhav Press, Servants of India Bociety's Home, Sandhurat Road Girgaon, Bombay. Published by Sash Naginbhai Gholabhai Javori, for Sheth Derehand Lalbhai Jain Pustakoddhar Fund, 426 Javeri Bazar, Bombay. Jain Educ a tional For Private Personal Use Only Iww.jainelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy