________________
Jain Education
तथा ज्ञानक्रियाश्रद्धाऽनुभवः तेषु परः परः ॥ १ ॥ यथा रसालदण्डेषु ग्रन्थिर्भवति नीरसः । ज्ञानादयोऽपि सरसाः, तं विना ग्रन्थिसन्निभाः ॥ २ ॥ सर्वाऽनिन्द्यप्रतीकेऽङ्गे, नरो नको न सुन्दरः । ज्ञानादिगुणयुक्तोऽपि तं विना नैव शोभते ॥ ३ ॥ ज्ञाने सत्यपि नो वेत्ता, भवेदनुभवं विना । वितण्डावादमातन्वन्नपि स्थान जिताहवः ॥ ४ ॥ बहुश्रुतजनैः सङ्घैर्मान्योऽप्यनुभवं विना । ख्यातोऽईच्छासनस्यायं वैरी सुरिस्तथा तथा ॥ ५ ॥ यदुक्तं "जह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य । अविणिच्छिओ य समये, तह तह सिद्धंतपडिणीओ ॥ ६ ॥ लिखनैर्वाचनैरध्यापनैरध्ययनैस्तथा । किमेभिर्यदि हृनेहे, नायात्यनुभवेश्वरः ॥ ७ ॥ योगो ध्यानं लयस्नातः, समाधिः समता धृतिः । सम्यग्ज्ञानं च पर्यायाः, एते तस्योदिता जिनैः ॥ ८ ॥ लोकोक्तिरियमप्याप्तो, यैस्तैराच्छादितो जनैः । ज्ञायतेऽनुभवैः साक्षात्, साम्यनिर्वेदनादिभिः ॥ ९ ॥ स्तोकेनापि हि दम्भेन, दुष्टाः पीठवलादयः । विशुद्धा अपि दुःखत्वं प्राप्ताः किमितरे जनाः १ ॥ १० ॥ परं यदहृदयारामे, लसत्यनुभवो हरिः । दम्भमोहादयो नागा, नायान्त्यभिमुखं हि तान् ॥ ११ ॥ अर्हदादिपदान्येवं, भावितानि परस्परं । स्फुटानुभवतो नूनं तन्मयान्येककान्यपि ॥ १२ ॥ विनानुभवमेतानि, गुणहीनानि नामतः । सेविता नार्थकारीणि भवन्ति भवहेतवे ॥ १३ ॥ अनुभूतिसुधासारः, पीतो यैर्भव्यकेकिभिः । तैः प्राप्तः परमानन्दः, प्राप्स्यन्ति प्राप्नुवन्ति ते ॥ १४ ॥ सुरदुमणिकुम्भाद्या, भावा: मापुरदृश्यताम् । जाने अनुभवेनैव धिक्कृतास्तेऽत्र सौख्यदाः ।। १५ ।। इति श्रीमन्महावीरवदनविनिर्गतदेशनासुधारसं समापीय पूर्णोत्कण्डः श्रेणिकः सपरिच्छदो नवपदाराधने निश्चयं कृत्वा त्रैलोक्यगुरुं प्रणम्य प्राप्तो राजगृह, भगवानपि दिनकरवत् कुग्रहपथं निवारयमाणो भव्यकमलकाननं प्रबोधयन विहृतवान
For Private & Personal Use Only
ainelibrary.org