SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jain Educati तमभाषितं निशम्य यावदुत्तिष्ठति तावद्वर्द्धापितो वनपालकेन वद्धर्थसे दिष्ट्या श्रीमन्महावीरजिनचरणकमला गमनवार्त्तया, प्रमुदितो भूकान्तो रोमाञ्चकञ्चुकितनुस्तस्मै सार्द्धद्वादशकोटिप्रमाणं पारितोषिकं धनमर्पयित्वा गतस्तत्र समवसरणे देवनिर्मिते विस्तारितायोजन जानु प्रमितसुरतरुकुसुमाच्छादिते शालत्रयालङ्कृते दिव्यदुन्दुभिध्वनिनादिते सर्व समागत्य पञ्चाभिगमविधान विधिपूर्वकं स्तोतुमुपक्रमते, कीदृश: ? ' उद्गिरन्निव भावस्थं, तमेवानन्दमात्मना । श्रेणिकः श्रीमहावीरं जितमारं मृदूक्तिभिः ॥ १ ॥ ध्येयस्त्वं सर्वसत्वानामन्यं न ध्यायास प्रभो ! । पूज्यस्त्वं विबुधेशानामन्यः पूज्यो न तेऽस्ति यत् ॥ २ ॥ सेव्यस्त्वं जगतां नाथ !, न सेव्यः कोsपि ते प्रभो ! | स्तुत्यस्त्वं स्तूयसे नान्यो, जगत्साम्राज्यलब्धितः ॥ ३ ॥ शरण्यस्त्वं हि सर्वेषां न कोऽपि शरणं तव । त्वं प्रभुर्विश्वविश्वेषामन्यो नास्ति तव प्रभुः ॥ ४ ॥ सिद्धिसौख्यं त्वदायत्तं नापरस्तस्य दायक: । परात्परतरस्त्वं हि त्वत्तो नास्ति परः क्वचित् ॥ ५ ॥ त्वमनादिरनन्तस्त्वं, ज्योतीरूपं परात्परम् । त्वामामनंति विबुधा, जगत्रितयदर्शिनम् ॥ ६ ॥ नमस्तुभ्यं भवाम्भोधियानपात्राय तायिने । त्वत्तोऽहं परमानन्दं प्रार्थये प्रार्थितप्रद ! ॥ ७ ॥ तव प्रेष्योऽस्मि नाथाहं त्वत्तो नाथामि नाथताम् | जगच्छरण्य ! मां रक्ष, प्रसीद परमेश्वरः ॥ ८ ॥ इति जगन्नाथं स्तुत्वा महिनाथ शिरोमणी यथोचितस्थानमुपविष्टः शिष्टमूर्द्धन्यो धन्यं मन्यमानो जिनाननेन्दुमभिमुखं स्वनयनच कोरकिशोरं प्रस्थापयति, भगवानपि तत्पानाय देशनासुधां ववर्ष, तत्रापि नवपदध्यानमाहात्म्यमात्मस्वरूपतया निवेदितं यथा 'ध्याता ध्येयं तथा ध्यानमात्मैव विभुनामतः । ज्ञानदर्शनचारित्रतपोवीर्ययः पुनः ॥ १ ॥ द्रव्यैर्गुणैश्च पर्यायैर्भेदच्छेदक्रियादिभिः । रूपपिण्डस्थताध्यानं, ध्यायन्नात्मा जिनः स्मृतः ॥ २ ॥ रूपातीतस्वभायो यः केवलज्ञानदर्शन: । कम्र्म्मोपाधिविहीनस्तु, सैष सिद्ध इतीरितः ॥ ३ ॥ पञ्चाचारविभेदेन पञ्च प्रस्थानचिन्मयः । सूरिध्यानपदारूढा - national For Private & Personal Use Only 040404ma w.jainelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy