________________
मातृपत्नी मिलनं
॥ २९ ॥
| सैन्येन समन्तात् परिवेष्टिता कटिरिव वस्त्रेण शुद्धा वागिव कुण्डलिकया, अथ रात्रौ सैन्यं निवेशयित्वा प्रथमयामे हारमभावेण स्वयं श्रीपाल : जननीगृहं गतः, तत्र द्वारे स्थितः शृणोति जल्पनं- कमलप्रभा मदनां प्राह-वत्से ! परचक्रेणेयं पुरी वेष्टिता न जाने किं भावि लोकानां ?, परं महद् दुःखमस्ति देशान्तरं प्राप्तस्य पुत्रस्य वर्षमेकं जातं परं कापि शुद्धिर्न लब्धा, तदेव महच्छल्यमायमिति वचः श्रुत्वा मदना वक्ति-मातर्मा विषादं कुरु, नवपदध्यानात् सर्वे भयं भयप्राप्तमिव दूरतो याति, यतः “विग्गहभंजण वयरियमद्दण गहपीडा नवि हुँति । परदुहासय दूरिहिं, जे परमेट्ठि जपंति ॥ १ ॥ रोग अरिजलणविसहरजलगयमियरायदुट्ठगहचोरा । सब्बे संसारभया न हुति नवपयपसायाओ || २ || अन्यदपि सन्ध्यासमये जिनवरेन्द्रप्रतिमां पूजयन्त्या मम कोऽप्यानन्दोऽहेतुकस्तथोत्पन्नः " तगतचित्तानन्दो ह्यनुभवजन्यः प्रमोदपुलकश्च । भवभयहर्त्ता भावो भवेदहेतुः कृपापूरः ॥ १ ॥ एतदमृतक्रियायाः फलमविलम्बेन कार्यसिद्धिर्हि | पीयूष पीते गदोपशान्तिर्नृणां भवति || २ || अन्यदपि स्फुरति वामनयनं वामपयोधरच तेन जानेऽहं त्वरितमेव प्राणवल्लभयोगो भविष्यति, तत् श्रुत्वा कमलप्रभा भणति आनन्दिता - वत्से ! धन्या त्वद्रसना सुवर्णमयी भवत्वेवं त्रेधाप्रत्ययं त्वद्वच आसवाक्यमिव प्रमाणमित्यालापं श्रुत्वा श्रीपालः प्रियामानसं धर्मनिष्टितं विज्ञाय तद्वचः सत्यकरणार्थमिवेत्युक्तवान् उद्घाटय द्वारमति निशम्य वति कमलप्रभा - नूनं मत्पुत्रवचनं, मदनापि भणति - मातज्र्जिनमतवचनविदुषां वचो नान्यथा भवतीत्युदित्वा द्वारं उद्घा टितं प्रणतं मातृपदयुगलं, परमप्रेम्णा विनयप्रगुणा संभाषिता दयिता प्रापिता परमोलासं वसंतसमागमेन वनश्रीरिव प्रभातसमयेन चक्रवाकीव शरदिन्दुसमुदयेन सिंधुवेलेव, तत्र क्षणं स्थित्वा जननीं स्कन्धे समारोप्य दयितां च हस्ते समालम्ब्य हारप्रभावेणालक्षीभूतः प्राप्तः स्वस्कन्धावारनिवेशं, तत्र नरपतिः सिंहासने स्थित्वा मातुश्चरणकमलमभिनम्य प्राह-मातः ! सर्वमेतत्फलं नवपदप्रभावजन्यं
Jain Education iterational
For Private & Personal Use Only
श्रीपाल चरित्रम्
॥ २९ ॥
jainelibrary.org