SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ज्ञानवि० कृतम्. ॥११॥ Jain Education वृद्धप्रवहणशतं वेडानामष्टशतं चतुरशीतिर्द्रोणानां चतुःषष्टिविकटानां चतुष्पञ्चाशतं श्रेष्ठानां पञ्चपञ्चाशतं आवर्त्तानां क्षुरप्राकाराणां शस्त्राणां पञ्चत्रिंशतम् एवं बोहित्यानां पञ्चशतं विविधैः क्रयाणकैर्भृत्वा नृपादेशेन निर्यामकादिलोकानधिष्ठाय्य नानाविधशस्त्रव्यग्रहस्तसुभटानां दशसहस्रः संयुतः विमलधवलातपत्रचामरध्वजवर मुकुट विहितशृंगारः पाथेयजलेन धनसंग्रहेण पूरित प्रवहणो धवलः सपरिकरो यावता शुभे मुहूर्ते प्रवहणानि वाहयति तावता निर्यामिकैचालितान्यपि तानि न चलन्ति, तत्स्वरूपं दृष्ट्वा धवलचिन्तावैवर्ण्यमुखो जातः, ततः समुत्तीर्य नगरीमध्ये गत्वा सीकोत्तरी पृष्ठा, सा प्राह-वद्यानपात्राणि देवतया स्तम्भितानि, यदि द्वात्रिंशलक्षणः पुमांसं वलिं ददाति तदा तानि चलन्ति, एतद्वचनमाकर्ण्य धवलो महर्घ्यवस्तुप्राभूतेन नृपं तोषयित्वा विज्ञपयतिदेव ! एकं नरं लक्षणोपेतं बलिकृते समर्पय, तदा राज्ञा भणितं यः कोऽपि वैदेशिकोऽनाथो भवति, यथेच्छया तं गृहीत्वा बलिर्देयः नान्यस्येति राज्ञोक्ते धवलभटास्तादृशं नरं नगरान्तर्गवेषयामासुः, तत्रद्वात्रिंशल्लक्षणधरो वैदेशिकः श्रीपालः कुमारो दृष्टः, तैर्धवलस्याग्रे कथितं, धबलेन पुना राजा पृष्टः तेनापि प्रोक्तं- एप ग्रहीतव्यः, अथ तग्रहणे प्रोत्कटशस्त्रैर्धवलचतुष्पथे स्थितो लीलामनुभवन श्रीपालो झटिति आक्षिप्तः- अरे त्वरितं समागच्छ अद्य धवलश्रेष्ठी रुष्टः त्वां देवतायै बलिं दास्यति, इत्याकस्मिकं वचो निशम्य कुमारः प्राह - भो भटाः । तेन धवलपशुना वलिं ददत, परं कुत्रापि केनापि पञ्चाननवलिर्नो दीयते, ततो भटा निजवलं प्रकटयन्ति कुमाराकारणार्थ, तदा कुमारेण सिंहनादः कृतः, गोमायुगणवत् ते नष्टाः अथ धवलपक्षेण राज्ञा स्वसैन्यं प्रेषितं, तदपि कुमारेण क्षणार्द्धेन हतप्रभावं रज इव दूरीकृतं, ततो धवलादेशेन भटा नरपतिभटाश्च कुमरं वेष्टयन्ति मायाबीजमित्र रेखाः, ततो धवलो भणति - अरे ! अत्रैवैनं शस्त्रच्छिन्नतनुं कुरुत, येन बलिं दत्वा देवता तोष्यते इति श्रुत्वा तैः शस्त्राणि क्षिप्तानि तस्योपरि, परं महौषधी For Private & Personal Use Only श्रीपाळ चरित्रम्. ॥११॥ www.Janelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy