SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनादर्थ सङ्क्रामयतीति विभाषा ॥१॥ द्वितीयमेकत्ववितर्कमाविचारं एकत्वेनाभेदेन वितर्को व्यञ्जनरूपो वा यस्य तत्तथाइदं पूर्वगतश्रुतानुसारेणैव भवति अविचारमसङ्क्रमं कुर्वतोऽर्थव्यञ्जनयोगान्तरत इति। उत्पादस्थितिभङ्गान्यतमैकपर्याये निर्वातगृहप्रदीपवत् सुनिः प्रकंपचित्तं केवलज्ञानोत्पादकं ध्यानमिति ॥२॥ तृतीयं सूक्ष्मक्रियमनिवर्ति सूक्ष्मा तन्वी उच्छास निःश्वासादिलक्षणा कायक्रिया यस्य तत्तथा निवर्तितुं| शीलमस्येति निवर्ति प्रवर्द्धमानशुभतरपरिणामान निवर्त्यनिवर्ति तच मोक्षगमनप्रत्यासन्नसमये केवलिनो मनोवाग्योगद्वये निरुद्धे सत्यर्द्धनिरुद्धकाययोगस्य भवति३ । चतुर्थ व्युपरतक्रियमनिवर्ति व्युपरता व्यवच्छिन्ना योगाभावात् क्रिया यत्र तत्तथा अनिवर्त्ति अप्रतिपाति तच्च शैलेशवत निःप्रकंपस्य शैलेशावस्थायां भवतीति । अत्र चध्यानचतुष्टयेष्यश्रद्धानादिनातिचारसंभव इति॥प्रतिक्रमामिपंचभिः क्रियाभिः क्रिया व्या-- पारलक्षणा, तत्र प्रथमा कायेन निर्वृत्ता कायिकी तया सा पुनस्त्रिधा मिथ्यादृष्टेरविरतसम्यग्दृष्टश्चाद्या अविरतकायिकी नाम ॥१॥ प्रमत्तसंयतस्यपुनारद्रियविषया दुःप्रणिहितकायिकी नाम ॥२॥ अप्रमत्तस्य संयतस्य प्रायः सावद्ययोगोपरतस्योपरतकायिकीनाम ॥३॥ गता कायिकी| अधिक्रियते आत्मा नरकादिषु येन तदधिकरणं तेन निर्वृत्ता आधिकरणकी, सा चक्रमहपशुवेधादिप्रवर्तिनी खड्गादिनिवर्तिनी चेति २ द्विधाधिकरणिकी । प्रदेषो मत्सरस्तेन निवृत्ता प्रा।षिकी तया सापि जीवाजीवविषया द्विधा जीवे अजीवे च द्वेष कुर्वतो अजीवे च। पाषाणादौ स्वलितस्येति । गतातृतीया । परितापनं ताडनादिदुःखविशेषलक्षणं तेन निवृता परितापनिकी तया सापि द्विधा स्वदेहपरदेहविषयतया स्वदेहे परदेहे वा परितापनं कुर्वतः । अथवा स्वहस्तेन परहस्तेन वा परस्य कुर्वत इति । गता चतुर्थी । प्राणातिपातः प्रतीतः। तद्विषया प्राणातिपातक्रिया तया सापि द्विधा स्वपरविषयतया तत्राद्या निर्वेदतः स्वर्गाद्यर्थ वा गिरिपतनादिना स्वप्राणातिपातं कुर्वतो | द्वितीया क्रोधमानमायालोभमोहवशात्परप्राणातिपातमिति ।। काम्यंत इति कामाः शब्दादयस्त एवात्मस्वरूपबंधहेतुत्वात् गुणास्तथाहि । का अप्रमत्तस्य संयतस्य प्रायः सा चक्रमहपशुवधादिप्रवर्तिनी खान कुर्वतो अजीवे च Jain Education He a l For Private & Personel Use Only अ w.jainelibrary.org
SR No.600128
Book TitleShraman Pratikraman Sutravrutti
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages38
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy