SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अतिक्र. वृत्ति दौ मुप्यते इति मिथ्या दुष्कृतमिति पूर्ववत भोजनपरिभोग एव विपर्याय एव मनसोध्युपपातो मनाला भवा स्त्रीवैपर्यासिको तर माउलाएत्ति " आऊलाकुलया ख्यादि परिभोगविवाहयुद्धादि संस्पर्शननानाप्रकारया स्वमप्रत्ययया स्वप्ननिमित्तया विराधनया योतिचार प्राइति गम्यते सा पुनर्मूलगुणोत्तरगुणविषया भवत्यतो भेदेन दर्शयन्नाह स्त्रीविपर्यासोऽब्रह्मासेवनं तस्मिन् भवा स्त्रीवैपर्यासिकी तया स्त्रीदर्श नानुरागतस्तदवलोकनं दृष्टिविपर्यासः तस्मिन् भवा दृष्टिवैपर्यासिकी तया एवं मनसोध्युपपातो मनोविपर्यासस्तस्मिन् भवा मनोवैपर्यासिकी। |तया एवं पानभोजनवैपर्यासिक्या रात्रौ पानभोजनपरिभोग एव विपर्यासः अनया हेतुभूतया य इत्यतिचारमाह मयेत्यात्मनिर्देशे दैवसिकोऽति चारः कृतस्तस्य मिथ्या दुष्कृतमिति पूर्ववत् । आह दिवाशयनस्य निषिद्धत्वात्कथं तदतिचारः सत्यमिदमेव वचनं ज्ञापयत्यपवादतोऽध्वरवेदा-| दौ सुप्यते इति एवं त्वग्वर्त्तनस्थानातिचारप्रतिक्रमणमभिधायेदानीं गोचरातिचारप्रतिक्रमणप्रतिपादनायाह-" पडिकमामि गोयरचरियाए इत्यादि यावत्तस्स मिच्छामि दुक्कडं "अस्य च व्याख्या प्रतिक्रामामि गोचरचर्यायां योतिचार इति गम्यते तस्येति योगः गोश्चरणं गोचरः २ इव चर्या गोचरचर्या तस्यां क विषये भिक्षार्थ चर्या भिक्षाचर्या तस्यां तथाहि लाभालाभनिरपेक्षः खल्वदीनचित्तो मुनिरुत्तमाधममध्यमेषु कुलेष्विष्टानिष्टेषु वस्तुषु रागद्वेषावगच्छन् भिक्षामटतीति कथं पुनस्तस्यामतिचार इत्याह । उद्घाटमदत्तार्गलमीषतस्थगितं वा यत्कपाटं तस्योद्घाटनं| सुतरां प्रेरणं तदेवोद्घाटकपाटोद्घाटना तया इह चाप्रमार्जितादिभ्योतिचारस्तथा श्ववत्सदारकसंघट्टनयति प्रकटार्थ तथा मण्डीमाभृतिकया बलिप्राभृतिकया स्थापनामाभृतकयेति तत्र मह्यां ढक्कनिकायां भाजनान्तरे वा ग्रकूरं कृत्वा यां प्राभृतिका भिक्षां ददाति सा प्रवर्त्तना दोषतो न कल्पते चतुर्दिशं बलिं वह्नौ वा क्षिप्त्वा ददाति यत्सा बलिपाभृतिका न कल्पते।भिक्षाचरार्थं स्थापिता स्थापना प्राभृतिका तया च तथा आधाकर्मादिदोषाणामन्य- तमेन शङ्कितेयोऽतिचारः सहसाकारेण वा झगिति कल्पनीये गृहीत इति अत्र चापरित्यजतोऽविधिनापिपरित्यजतो योऽतिचारः अनेन प्रकारणानेषमाहेतुभूतया तथा प्राणिनो रसजादयो भोजने दध्योदनादौ विराध्यन्ते यस्यां प्राभृतिकायां सा प्राणिभोजना तया एवं बीजभोजनया ॥३॥ Jain Educational For Private & Personel Use Only Tww.jainelibrary.org
SR No.600128
Book TitleShraman Pratikraman Sutravrutti
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages38
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy