SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥८९॥ CREARRORORSCANCINGC AUGARCAN तव प्रेष्योऽलिम दासोऽस्मि सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यख नाथ नातः परं ब्रुवे ॥८॥ तव० स्वामिना स्वार्थसिद्धये यत्र तत्र प्रेष्यत इति प्रष्योऽहं तव प्रेष्योऽस्मि, दासः क्रयक्रीतस्त्रिशूलाद्यऽङ्कितोस्मि, सेवकः सम्यक्स्वामिसेवायां निपुणोऽस्मि, तथा किङ्करः समादिशत किङ्करोमीति वचश्चतुरोऽस्मि। एते हि स्वपरिचर्यानु*सारेण फलमिच्छन्त्यतस्त्वमोमित्यक्षरमात्रमुदीर्य मदीयोऽयमिति मां प्रतिपद्यस्व स्वीकुरु, हे नाथाऽतस्त्वद्वचनादपरं धन-1 | स्वर्णादि न ब्रुवे न याचेऽनेकार्थत्वाद्धातूनामित्यर्थः ॥ ८॥ श्रीहेमचन्द्रप्रभवादीतरागस्तवादितः । कुमारपालभूपालः प्रामोतु फलमीप्सितम् ॥९॥ श्रीहे. अयं प्राग्व्याख्यात एवेति ॥९॥ विंशतितमाशी:प्रकाशावचूरिः समाप्ता ॥२०॥ चश्चच्चन्द्रकुलं सदोदिततपापक्षाख्यबिम्बोल्लसन्मार्तण्डोपमसोमसुन्दरगुरोः शिष्याग्रणीः सूरिराट् ॥ श्रीमानस्ति वि४|शालराजसुगुरुर्विद्यानदीसागरस्तत्पादप्रणतोऽस्म्यलंस्तुतिसखा जैनस्तुतेः पञ्जिकाम् ॥१॥ सह पञ्चविंशदक्षरसपादषट्शत-18| मिताजनिष्ट सुगमेयम् । वर्षे तिथिरविसङ्खये १५१२ शितिपक्षे तपति गुरुपुष्ये॥इति विंशतिप्रकाशानां पञ्जिका समाप्ता॥ P८९॥ ॥ समाप्तोऽयं ग्रन्थः॥ Jan Educat For Private Personel Use Only w.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy