SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ISI दीनां वैशिष्ट्यं विलासः २ ग्रन्थान्तरेऽप्युक्तं-स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ १॥ गर्वादल्पाकल्पन्यासः शोभाकृद्विच्छित्तिा, ३ इष्टेऽवज्ञा बिब्बोकः ४ वागङ्गभूषणानां व्यत्यासो विभ्रमः ५ स्मितहसितरुदित भयरोषगर्वदुःखश्रमाभिलाषसंकरः किलिकिञ्चितं ६ प्रियकथादौ तद्भावभावनोत्था चेष्टा मोद्दायितं ७ अधरादिग्रहाहुःखेऽपि हर्षः कुदृमितं ८ मसृणोऽङ्गन्यासो ललितं ९ व्याजादेः प्राप्तकालस्याप्यवचनं विहृतं १०, एतेषां दशानां सूत्राणां सोदाहरणा वृत्तयस्तु काव्यानुशासनटीकाया अलङ्कारचूडामणेरवसेयाः, एतच्च जम्बूद्वीपप्रज्ञप्तिसूत्रेऽपि सूचितं, तथाहि-"संगयगयह-18 सिअभणिअचिहिअविलाससंलावणिउणजुत्तोवयारकुसला" इति ॥ न तूद्दिश्यान्यमास्ता, विकारं बिभ्रते मनाक् । कालखभावादेवात्यविकारा न्यायमार्गगाः ॥ ७० ॥ अनभ्यस्तनीतिकामशास्त्रा अपि खभावतः । आयुक्तकामोपचारेषु, चतुराश्चतुराशयाः ॥७१ ॥ नयनोत्सवकारिण्यश्चित्रकृत्प्रियदर्शनाः । साक्षादप्सरसः खर्गादवतीर्णा इव क्षितिम् ॥ ७२ ॥ तत्पतिप्राग्भवाचीर्णदानादिसुकृतोद्भवैः । पचेलिमैरिव फलैर्जातेदृग्रूप- १० संपदः ॥ ७३ ॥ तास्तादृश्यस्तदानीं स्युः, स्त्रियः कालखभावतः । युग्मिन्यः परिभोगाहो, युग्मिनां पुण्य-1|| S||शालिनाम् ॥ ७४ ॥ सर्वेऽपि पुंस्त्रीरूपास्ते, मनुष्याः शुभलक्षणाः । नान्दीसिंहक्रौञ्चहंसगम्भीरमधुरखरा ISI ॥ ७५ ॥ आद्यसंहनना आद्यसंस्थानाः कान्तिशालिनः । दर्दुकुष्ठकिलासादित्वग्दोषरहिताङ्गकाः ॥७६ ॥1॥ कपोतवत्परिणताहाराः ककवयोगुदाः । अलग्नमलमूत्रादिलेपापानास्तुरंगवत् ॥ ७७ ॥ पृष्ठकरण्डकवाच्यानि 8 १४ Jain Educ a tional For Private Personal use only jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy