SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ दशर्क लोकप्रकाशे विशेषकं ॥ भोज्यसंपादकाः कल्पवृक्षाश्चित्ररसाह्वयाः। चित्रो नानाश्चर्यदो वा, रसो ह्येषां ततस्तथा ॥७२॥ कल्पवृक्ष काललोके सुगन्धिखच्छकलमशालितन्दुलगर्भितम् । तादृग्गोदुग्धसंराद्धं, परमान्नं सुसंस्कृतम् ॥७३॥ सद्यस्कशार-ISI २९ सर्गे दघृतशर्कराक्षोद मिश्रितम् । तुष्टिपुष्ट्यादिजनकमतिस्वादु भवेद्यथा ॥७४ ॥ संस्कृतो वा सूपकाररोदनश्च क्रवर्तिनः। चतुष्कल्पसेकसिक्तोऽखण्डः कमलशालिजः ॥ ७५ ॥ सुपको बाष्पमुन्मुश्चन्मृदुस्तुषमलोज्झितः। ॥४१२॥ विविक्त सिक्यो विविधशाकशाली भवेद्यथा ॥ ७६॥ चतुष्कल्पसेकसिक्त इति । विज्ञा रसवतीशास्त्रे. कोमलं कर्तुमोदनम् । कुर्वन्ति चतुरः कल्पांस्ते सेकविषयानिह ॥ ७७ ॥ वस्त्रपूतखग्निपक्कप्राज्याज्यसमितोद्भवः । यथा वा मोदको भूरिशर्कराक्षोदमेदुरः ॥ ७८ ॥ द्राक्षाचारुकुलीनालीकेरखण्डादिबन्धुरः । कर्पूरैलालवङ्गादिराजद्र-18 व्यपरिष्कृतः ॥ ७९ ॥ सुरभिः कोमलः खच्छो, बलपुष्ट्यादिकृद्भवेत् । क्षुत्पिपासाप्रशमनः, सर्वाङ्गीणप्रमोदकृत् ।। ८०॥ तथा नानारसोपेतसद्भोज्यविधिशालिभिः। फलपुष्पैर्विराजन्ते, वृक्षाश्चित्ररसा अपि ॥ ८१॥ अष्टभिः कुलकं। मण्यङ्गा नाम ये कल्पद्रुमास्ते भूषणप्रदाः । मणीमणिमयीभूषास्तदायित्वाच ते तथा ॥८॥ हारोऽर्द्धहारो मुकुटः, कुण्डलं कर्णवालिका । कर्णवेष्टनकं ग्रैवेयकं कङ्कणमुद्रिका ॥ ८३॥ हेमजालं रत्नजालं, कटकं वलयाङ्गदे । बाहुबन्धो बाहुरक्षा, पुष्पकं तिलकोऽपि च ॥ ८४ ॥ दीनारमालिका चन्द्रमालिका सूर्यमालिका । शिरोमणिमुम्बनक, काञ्ची च कटिसूत्रकम् ॥ ८ ॥ नूपुरः पादकटको, घर्घरी क्षुद्रघण्टिका । भूषा-IST भिदो या इत्याद्याः, स्वर्णमुक्तामणीभवाः ॥ ८६ ॥ स्वभावतस्तथारूपैः, फलपुष्पैरलङ्कृताः । तदर्थिनां द्रुमास्ते २८ Jan Educati onal For Private Personal Use Only K ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy