________________
Jain Education
पतन्ति मुदिता जनाः ॥ २६ ॥ जनयन्ति जने जाड्यं, तुषाराश्लेषिणोऽनिलाः । परिष्वजन्ति नीरन्धं, युवानः कामिनीर्निशि ॥ २७ ॥ महासरांसि स्त्यायन्ति दह्यतेऽम्भोजिनीवनम् । उज्जृम्भते नवोद्भिन्नयवादिषु च यौवनम् ॥ २८ ॥ अवहिचारिणां रात्रौ शिशिरेऽसंवृतात्मनाम् । असंयम इवर्षीणां विशां स्यादप्रियः शशी ॥ २९ ॥ पूर्णात्सङ्गाः फलैः पक्कैर्वृत्ताः शिशुकदम्बकैः । बदर्यो मातर इव, दधति द्युतिमताम् ॥ ३० ॥ कुन्दवलयः शुभ्रदीपप्रसूनदर्शनश्रियः । हसन्तीव हिमम्लानाननं कमलकाननम् ॥ ३१ ॥ उत्फुल्लनानाकुसुमासवपानमदोद्धुराः । भ्राम्यन्ति भ्रमरा भूरिरजोधूसर भूघनाः ॥ ३२ ॥ दत्ताश्रया दत्तभोज्या, माकन्दैरुपकारिभिः । अभ्यस्यन्तीव कामोपनिषदं को किलद्विजाः ॥ ३३ ॥ ग्रीष्मे दिनकरः क्रूरैः करैः शोषयति क्षितिम् । कलौ नृप इवोदेति, तृष्णा लोकेऽधिकाधिका ॥ ३४ ॥ भाग्याख्यानां धनमिव वर्द्धतेऽनुदिनं दिनम् । निरुद्यमानां विद्येव, क्षीयते चानिशं निशा ॥ ३५ ॥ चन्द्रचन्दन निर्यासवासिताङ्गा विलासिनः । नयन्त्यहान्युपवनेष्वम्बु क्रीडापरायणाः || ३६ || वर्षासु जलमुग्धाराधोरणीधौतधूलयः । कृतस्नाना घराधीशा, इवा - भान्ति धराधराः ॥ ३७ ॥ मही भाति महीयोभिः सर्वतो हरिताङ्करैः । रोमाञ्चितेवाम्बुवाहप्राणप्रियसमाग|मात् ॥ ३८ ॥ रुन्धन्ति सरितो लोकं, मार्गगं कुलटा इव । प्रिया इव प्रियान् गाढमालिङ्गन्ति लतास्तरून् ॥ ३९ ॥ द्योतन्ते विद्युतो मेघा, वर्षन्त्यूर्जित गर्जिताः । उच्चैर्नदन्तो माद्यन्ति, शिखिचातक दर्दुराः ॥ ४० ॥ उपैति वृद्धि शरदि, प्रतापः पुष्पदन्तयोः । नृपान्तिकेऽन्याधिवक्त्रमिव शुष्यति कर्द्दमः ॥ ४१ ॥ शालिप्रभृतयो धान्य
For Private & Personal Use Only
१०
१४
inelibrary.org