SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ५ ॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीकाललोकप्रकाशे अष्टाविंशतितमः सर्गः प्रारभ्यते ॥ केवलालोकवत्रैकालिकीमुल्लासयन् धियम् । श्रीमान् शङ्केश्वरः पार्थो, वितनोतु सतां श्रियम् ॥१॥ खरूपं दिष्टलोकस्य, जिनोद्दिष्टमथ हुवे । गुरुश्रीकीर्तिविजयक्रमसेवाऽऽप्तधीधनः ॥२॥ लोकानुभावतो ज्योतिश्वकं भ्रमति सर्वदा । नृक्षेत्रे तद्गतिभवः, कालो नानाविधः स्मृतः ॥ ३ ॥ तथोक्तं ज्योतिष्करण्डे-"लोगा- |णुभागजणिअं, जोइसचक्कं भणंति अरिहंता । सवे कालविसेसा जस्स गइविसेसनिप्फन्ना ॥ ४ ॥” अत्राः केपि जीवादिपयोया वर्तनादयः। काल इत्युच्यते तज्ज्ञैः, पृथग् द्रव्यं तु नास्त्यसौ ॥५॥ तथाहि-जीवादीनां वर्त्तना च, परिणामोऽप्यनेकधा । क्रिया परापरत्वं च, स्यात्कालव्यपदेशभाक् ॥६॥ तत्र च-द्रव्याणां सादिसान्तादिभेदैः स्थित्यां चतुर्भिदि । यत्केनचित्प्रकारेण, वर्तनं वर्तना हि सा॥७॥ द्रव्याणां या परिणतिः, प्रयोगविस्रसादिजा। नवत्वजीर्णताद्या च, परिणामः स कीर्तितः॥८॥ भूतत्ववर्तमानत्वभविष्यत्त्व|विशेषणा। यानस्थानादिकार्थानां, या चेष्टा सा क्रियोदिता ॥९॥ पूर्वभावि परं पश्चाद्भावि चापरमिष्यते । द्रव्यं यदाश्रयादुक्ते, ते परत्वापरत्वके॥१०॥ एवं च द्रव्यपर्याया, एवामी वर्तनादयः । संपन्ना: कालशब्देन, व्यपदेश्या भवन्ति ये ॥११॥ पर्यायाश्च कथंचि याभिन्नास्ततश्च ते । द्रव्यनाम्नाऽपि कथ्यन्ते, जात Jain Educat i onal For Private & Personal Use Only Haiainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy