________________
रुह्य, गच्छता गोकुले पुरा॥५५॥ वृषभस्य नमस्कारो, ददे तदिह चित्रितम्। केनापि दृश्यते भित्तो, विस्मितोISऽहं तदीक्षणात् ॥५६॥ युग्मम् । ततो नियुक्तपुरुषैर्विज्ञप्तो वृषभध्वजः। पूर्वोपकारिणं पद्मरुचिमेत्य नमोऽक
रोत् ॥ ५७ ॥ राज्यं मम गृहाणेदं, त्वं मे देवो गुरुः प्रभुः । इत्युक्त्वा तेन सौहाईमद्वैतमतनोदयम् ॥ ५८॥ तो श्राद्धधर्ममाराध्योत्पन्नौ स्वर्गे द्वितीयके । ततः पद्मरुचिश्च्युवा, मेरोरपरतोऽभवत् ॥ ५९॥ नन्दावर्तपुरे वैताब्याद्रौ नन्दीश्वराङ्गजः। नाम्ना च नयनानन्दः, कनकाभातनूद्भवः॥३०॥ युग्मम् । स राजाऽऽदाय चारित्रं, तुयें स्वर्गेऽभवत्सुरः। ततश्युत्वा क्षेमापुर्या, प्राग्विदेहेष्ववातरत् ॥६॥ विपुलवाहनभूपपद्मावत्योः सुतो नृपः। श्रीचन्द्रनामा प्रव्रज्य, ब्रह्मलोकेन्द्रतां ययौ ॥ ६२ ॥ ततश्च्युत्वा पद्मनामा, बलदेवोऽष्टमोऽभवत् । रामोऽपरा-1 जिताकुक्षिजातो दशरथात्मजः ॥६३॥ वृषभध्वजजीवस्तु, सुग्रीवोऽभूत्कपीश्वरः। पूर्व कृतोपकारत्वादअत्यन्तं पद्मवत्सलः॥ ६४॥ श्रीकान्तोऽपि भवान् भ्रान्त्वा, मृणालकन्दपत्तने । शम्भुहेमवतीजातो, नृपोऽभूख
ज्रकम्बुभूः॥६५॥ वसुदत्तस्य जीवो यः, श्रीकान्तमवधीत्पुरा । विजयस्य स पुत्रोऽभूच्छम्भुराजपुरोधसः ॥६६॥ रत्नचूडाकुक्षिजन्मा, श्रीभूतिर्नामतः स च । क्रमेण प्राप्ततारुण्यः, पितृभ्यां परिणायितः॥६७॥ गुणवत्यथ साऽनर्थमूलं भ्रान्त्वा भवान् बहून् । पुरोधस्तनयस्थास्य, श्रीभूतेरभवत्सुता ॥ ६८ ॥ सरखतीकुक्षिजाता, नाना वेगवतीति सा। क्रमेण ववृधे पद्मलतिकेव सरोवरे ॥ ६९ ॥ उत्तारुण्याऽन्यदा सा च, कायोसत्सर्गस्थितं मुनिम् । सुदर्शनं जनैः पूज्यमानं वीक्ष्येदमभ्यधात् ॥ ७० ॥ अयं मुनिमया दृष्टः, क्रीडन्नङ्गनया |
-
-
Jain Educatio
n
al
For Private Personel Use Only
H
w.jainelibrary.org