SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ पणे लोकप्रकाश एतेषां पञ्चानां मासानां प्रयोजनं त्वेवं-जीवे सिंहस्थे धन्वमीनस्थितेऽर्के, विष्णौ निद्राणे चाधिमासे न लग्नं मासपंचक कालनिरू- इत्यादि सूर्यमासाधिमासयोः प्रयोजनं, ऋतुमासश्च पूर्णत्रिंशदहोरात्रात्मक इति निरंशतया लोकव्यवहार-18 प्रयोजन कारक इति, शेषास्तु सूर्योदयो मासाः सांशतया प्रायो न व्यवहारपथमवतरन्तीति, अत एवायमृतुमासः मर्यवर्ष कर्ममास इत्यपि शास्त्रान्तरेऽभिधीयत इति ऋतुमासप्रयोजनं । वैशाखे श्रावणे मार्गे, पौषे फाल्गन एव च ॥३८२॥ कुर्वीत वास्तुप्रारम्भ, न तु शेषेषु सप्तमु ॥३७॥ इति चान्द्रमासप्रयोजनं । नक्षत्रमासप्रयोजनं त संप्रदायगया । इत्याद्यर्थतो जम्बूद्वीपप्रज्ञप्तिवृत्तौ।। सषट्रपष्टिव्यहोरात्रशतात्मकमुदीरितम् । यदर्कान्दं तत्र काचिदुपपत्तिनिरूप्यते ॥ ६८ ॥ नक्षत्रक्षेत्रभागा ये, प्रागत्र प्रतिपादिताः । तेषां सार्द्ध शतं भानुरहोरात्रेण गच्छति ॥ ६९॥ ततः शतेन सार्दैन, |भागहारे कृते सति । नक्षत्रक्षेत्रभागानां, सूर्यभोगाह निर्णयः ॥ ७० ॥ दिनपञ्चमभागाढ्यमहोरात्रचतुष्टयम् । मुहर्तस्य च षष्टोऽशोऽभिजिगोगो विवस्वतः ॥ ७१ ॥ अपार्द्धक्षेत्रभानां च, भोगमानं पृथक् पृथक । अहोरात्राः षड़ दशांशा, अहोरात्रस्य सप्त च ॥७२॥ समक्षेत्राणां च भानामहोरात्रास्त्रयोदश । भक्तस्य पञ्च-161 भिरहोरात्रस्यांशद्वयं तथा॥७३॥ सा क्षेत्राणां च भानां, भोगः प्रत्येकमुष्णगोः। स्यादिशतिरहोरात्रात शांशस्तथैककः॥७४॥ अहोरात्रात्मको भागात्मकश्च निखिलोऽप्ययम् । काल: संकलितो भानोहायनं ॥३८२॥ स्थाद्यथोदितम् ॥ ७५ ॥ २५ Jain Educatio im nal For Private Personal Use Only 101 anibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy