________________
लोकप्रकाशे ३२ सर्गे
॥५२५॥
सर्वेषामवधिज्ञानशालिनः ॥ ८८॥ त्रयस्त्रिंशत्सहस्राणि, शतानि नव चोपरि । अष्टानवत्युपेतानि, स्युश्चतुर्द-श्रीवीरादिशपूर्विणः ॥ ८९॥ लक्षद्वयं तथा पञ्चचत्वारिंशत्सहस्रकाः। अष्टाड्ये द्वे शते सर्वे, लसबैक्रियलब्धयः ॥ ९॥ जिनानां षड्विंशतिः सहस्राणि, लक्षमेकं शतद्वयम् । वादिनो मुनयः सर्वे, भवन्त्येवं समुच्चिताः ॥ ९१ ॥ उक्ता | साधुविशेषमुनयो, येऽमी गणधरादयः । तैर्वर्जिताः सर्वसाधुसंख्याः पूर्वनिरूपिताः ॥ ९२॥ सामान्यमुनिसंख्याः संख्यादि स्युः, सर्वेषामर्हतामिह । यथायोगं भावनीयास्ताः सर्वास्तात्त्विकैः स्वयम् ॥ ९३ ॥ एकोनविंशतिर्लक्षाः, षडशीतिः सहस्रकाः। एकपञ्चाशदधिकाः, सामान्यमुनयोऽखिलाः ॥ ९४॥ तथोक्तं-"गणहर १ केवलि २ |मण ३ ओहि ४ पुचि ५ वेउधि ६ वाइ ७ मुणिसंखं । मुणिसंखाए सोहिय नेया सामन्नमुणिसंखा ॥ ९५॥" द्वाविंशतिः सहस्राणि, तथा नव शतानि च । वृषभस्यानुत्तरोपपातिका मुनयो मताः ॥९६॥ श्रीनेमिपाचवीराणां, षोडश द्वादशाष्ट च । क्रमाच्छतास्ते शेषाणां, न ज्ञायन्तेऽधुनाऽहताम् ॥ ९७ ॥ येषां जिनानां यावन्तः, शिष्यास्तै रचितानि च । प्रकीर्णकानि तावन्ति, तेषामित्युदितं श्रुते ॥९८ ॥ तावन्त एव प्रत्येकबुद्धा अपि निरूपिताः। प्रकीर्णकानां बमोऽथ, खरूपं किंचिदागमात् ॥१९॥ रानुसारेण, श्रमणा यन्महाधियः । रचयन्तीह तत्सर्वं, शास्त्रं ज्ञेयं प्रकीर्णकम् ॥ ११०० ॥ उत्कालिकमङ्गबाह्य, दशवैकालिकादि- ५२५॥ दिकम् । अङ्गाबाह्यं कालिकं यच्चोत्तराध्ययनादिकम् ॥१॥ प्रकीर्णकानि सर्वाणि, तानि ज्ञेयानि धीधनैः । प्रत्येकवुद्धैरन्यैर्वा, रचितानि गणितजैः ॥२॥ अत्र च मतत्रयं-श्रीऋषभादिजिनानां चतुरशीतिसहस्रादि- २८
seeeeeeeeeeeeeeeeeeeeer
२५
Jain Educatio
n
al
For Private Personel Use Only
Mujainelibrary.org