SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे हवायुभूतो द्विचत्वारिंशद्दशाब्दा दशापि च । गृहस्थत्वादिभावेषु, सर्वायुः सप्ततिः समाः॥६॥ व्यक्तखामिनि श्रीवीरग३२ सर्गे पञ्चाशद् , द्वादशान्दा दशापि च । त्रिषु भावेषु सर्वायुरशीतिः शरदः स्मृताः ॥ ६१॥ पश्चाशच द्विचत्वारिंश-गधरपरि दष्टौ शरदःक्रमात् । सुधर्मस्वामिनो गार्हस्थ्यादिष्वायुश्च तच्छतम् ॥६२॥ संवत्सरास्त्रिपञ्चाशचतुर्दश च षोडश। वारादि ॥५२४॥ गार्हस्थ्यादिषु षष्टस्य, त्र्यशीतिरखिलं जनुः ॥३३॥ मौर्यस्याब्दाः पञ्चषष्टिश्चतुर्दश च षोडश । गृहित्वादिषु भा-18 वेषु, शतं पञ्चोनमन्वितम् ॥६४॥ अकम्पितस्याष्टचत्वारिंशन्नवैकविंशतिः। गृहित्वादिषु वर्षाणि, सर्वायुरष्टसप्ततिः॥६५॥ नवमस्य षट्चत्वारिंशद द्वादश चतुर्दश। त्रिषु भावेषु वर्षाणि, सर्वमायर्द्विसप्ततिः॥६६॥ & मेतार्यस्य च षट्त्रिंशद्दश षोडश वत्सराः । त्रिषु पर्यायेषु प्रोक्तं, द्वाषष्टिः सर्वजीवितम् ॥ ६७ ॥ प्रभासस्य षोडशाष्टी, क्रमात षोडश वत्सराः। पोयेषु विष्वशेष, चत्वारिंशच जीवितम् ॥ ६८॥ सिद्धा एकादशा. प्येते, गिरौ वैभारनामनि । विहितानशना मासं, पुरे राजगृहाभिधे ॥ ६९ ॥ नव सिद्धिं गता वीरे, नाथे जीवत्यथादिमः । सिद्धे प्रभौ द्वादशभिर्विशत्याऽन्दैश्च पञ्चमः ॥७॥ सुधर्मवामिनः शिष्यः, प्रशिष्यस्त्रिशला-2 भुवः । चरमः केवली जम्बूस्वामी चामीकरच्छविः ॥ ७१॥ स राजगृहवास्तव्य, ऋषभदत्तनन्दनः । धारणी- २५ शकुक्षिसंभूत, आजन्म ब्रह्मचार्यभूत् ॥ ७२ ॥ षोडशाब्दानि गार्हस्थ्यं, छद्मस्थत्वं च विंशतिम् । सर्वज्ञत्वं ।। ॥५२४॥ शचतुश्चत्वारिंशतं पर्यपालयत् ॥ ७३ ॥ वर्षाण्यशीतिं सर्वायुः, परिपूर्यान्तिमप्रभौ। शिवं गते चतुःषष्ट्या, Sवषैर्भेजे शिवस्त्रियम् ॥ ७४ ॥ अत्र च-अकम्पिताचलभ्रात्रोर्यन्मेतार्यप्रभासयोः । एकाऽभूद्राचना तस्मा-19 Sooraeo203090390093era ૮ PANJainelibrary.org Jain Educatio n For Private 8 Personal Use Only al
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy