________________
कार्तिके द्वादशी कृष्णा, श्रावणे पञ्चमी सिता। षष्ठी च श्रावणे शुक्लाऽमावास्याऽऽश्विनमासि च॥४८॥आषाढस्याष्टमी शुक्ला, कल्याणकदिनाः प्रभोः। चित्रानक्षत्रमेतेषु, राशिः कन्याऽऽह्वयः स्मृतः॥४९॥ दिनैरष्टाभिरधिका, मासा गर्भस्थितिर्नव । शङ्खो लक्ष्म दशेष्वासप्रमितो वपुरुच्छ्रयः ॥५०॥ रिष्ठरत्नमयीं चक्रधारामैक्षत यत्प्रसः। प्रभौ गर्भस्थिते रिष्टनेमिरित्याख्यया ततः॥५१॥ अमङ्गलव्यपोहायाऽकारोऽत्र परिभाव्यताम् । पापवृक्षे चक्रधारातुल्यो वा तत्तथाऽऽह्वयः ॥५२॥ एकवर्षसहस्रोनैः, पञ्चभिः शरदां गतः। लक्षः श्रीन मिनिर्वाणात्, श्रीनेमिरुद्रपद्यत ॥५३॥ श्रीनेमिगर्भावसरे, पञ्चाशीतिः सहस्रकाः । शेषास्तुर्यारकेऽब्दानां, जिनायुर्युक्तया-1 भवन् ॥ ५४॥ कदाचित्कौतुकान्नेमिर्वयस्यप्रेरितो ययौ । हरेरायुधशालायां, तत्रास्त्राण्यखिलान्यपि ॥ ५५॥ लीलया कलयामास, पाञ्चजन्ये च वादिते । ब्रस्तातुराश्वेभनरा, सा पुरी चुक्षुभेऽखिला ॥ ५६ ॥ कृष्णोऽपि द्रुतमागत्य, परीक्ष्य च विभोर्यलम् । विषसादेति राज्यं मे, सुखेनैष ग्रहीष्यति ॥ ५७ ॥ तत आकाशवागेवमभून्नेमिरयं जिनः । प्रव्रजिष्यति कौमार्य, इत्युक्तं नमिनाऽर्हता ॥ ५८ ॥ अभ्यर्थितो विवाहाय, जलक्रीडामि- १० पात्ततः।सान्तःपुरेण कृष्णेन,नर्ममर्मचटूक्तिभिः॥५९॥ कृतेमौन भगवता,सर्वैरुद्घोषितं ततः।वीवाहः स्वीकृत इति, न निषिद्धं हि संगतम् ॥६०॥ ततः साडम्बरं राजीमत्याः कर्तुं करग्रहम् । ययौ मुक्त्याप्तिसंकेतमिव का प्रियस्त्रियाः॥१॥ततो जन्यजनातिथ्यं, कर्तुमा नियन्त्रितान् । पशून वीक्ष्य परावृत्तः, स प्रावाजीद्दयामयः । ॥ ६२॥ शतानि शरदां त्रीणि, कुमारत्वेऽथ संयमे । शतानि सप्त सर्वायुः, सहस्रं शरदां प्रभोः ॥६३॥ चतु- १४
Jain Educatio
n
al
For Private & Personel Use Only
IRarjainelibrary.org