SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे सदा कन्दपकौकुच्यमौखर्यात्यन्तवत्सलः ॥ १९ ॥ वीराणां कामुकानां च, संधिविग्रहकारकः । छन्निकाख्यो । नारद३१ सर्गे वधीपाणिगस्टः पाटकास च ॥ २०॥ देवैः संवर्द्धितत्वाच, देवर्षिः प्रथितो भुवि । प्रायेण ब्रह्मचारी च. स्वरूपम् चक्रिखरूपं खेच्छाचार्येष नारदः॥ २१ ॥ इत्येतदनुसारेण, परेषामपि भाव्यताम् । स्वरूपं नारदर्षीणां, यथासंभवमाग मात् ॥ २२ ॥ एवं चासौ रामचरित्राद्यनुसारेण सम्यग्दृष्टिरणुव्रतधारी च प्रतीयते. षष्ठाड़े तु तत्कालीनस्य ॥४८६॥ ISIनारदस्थ स्वरूपमेवमुक्तमर्थतः-कच्छुल्लो नारदो नाम, दर्शनेनातिभद्रकः । विनीतश्चेष्टयुद्धत्वादन्तःकलुषिता शयः॥ २३ ॥ व्रतित्वाद्धतमाध्यस्थ्यः, श्रितानां प्रियदर्शनः। सुरूपो वल्कवसनो, मुकुटभ्राजिमस्तकः॥२४॥ वक्षाकृप्तोत्तरासङ्गः, श्यामेन मृगचर्मणा । यज्ञोपवीतयुग दण्डी, कमण्डल करे दधत् ॥ २५ ॥ शोभितः कटिसूत्रेण, रुद्राक्षजपमालया । विज्ञः कच्छपिकापाणिगीतगान्धर्वकौतुकी ॥ २६ ॥ आकाशगामी सकलभूतलाटनलम्पट विविधानां स विद्यानां, निधानं केशवप्रियः॥२७॥ युद्धप्रियस्तदन्वेषी, जनानामसमाधिकृत् । पार्थिवान्तःपुरादावप्यनिरुद्धगतिस्सदा ॥ २८॥ स चाप्रत्याख्यातपापकर्मा विरतिवञ्चितः । पैशून्यभीरुभिभूमिथ्यागपि पूज्यते॥२९॥तथोक्तं षष्ठाङ्गवृत्तौ-"नप्रतिहतानि सागरोपमकोटीकोव्यन्तःप्रवेशनेन २५ सम्यक्त्वलाभतः, न च प्रत्याख्यातानि-सागरोपमकोटीकोव्याः सङ्ख्यातसागरोपमैन्यूनताकरणेन सर्वविरति ॥४८६॥ लाभतः पापकमाणि-ज्ञानावरणीयादीनि येन स तथा" प्रश्नव्याकरणवृत्तावप्युक्तं-"नारदमुनिर्गगनादवततार, अभ्युत्थितश्च सपरिवारेण पाण्डुना, द्रौपद्या तु श्रमणोपासिकात्वेन मिथ्यादृष्टिमुनिरयमितिकृत्वा Jain Education For Private Personal Use Only P ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy