________________
कोटिर्नमिप्रभोः । सिद्धा मुनीनामित्येषा; नाना सिद्धिशिलाऽप्यहो ॥५॥ स्वरूपं प्रतिविष्णूनामप्यूचं वासुदेव वत् । पर्यन्ते त्वायुषोऽमीषा, विष्णुर्जगति जृम्भते ॥ ६॥ मिथश्वोपस्थिते युद्धे, मुक्तं विष्णुजिघांसया । जायते । विष्णुसाच्चक्र, लञ्चयेव वशीकृतम् ॥ ७॥ तेनैवाथ खशस्त्रेण, चक्रेणामोघशक्तिना । प्रयान्ति नरकं मृत्वा, हरिणा छिन्नमस्तकाः॥८॥ | नवानां वासुदेवानां, काले स्युर्नारदा नव । तेषां मनःप्रिया नानादेशवार्तादिशंसिनः ॥९॥ तथोक्तं । रामचरित्रे तत्कालीननारदखरूपं-"मरुत्तो रावणं नत्वोवाच कोऽयं कृपानिधिः । पापादमुष्माद्यो ह्यस्मां-II स्त्वया खामिन्यवारयत् ? ॥१०॥ आचख्यो रावणोऽप्यासीन्नाम्ना ब्रह्मरुचिर्द्विजः । तापसस्याभवत्तस्य, भार्या I कूर्मीति गुळभूत् ॥ ११ ॥ तत्रैयुः साधवोऽन्येद्युस्तेष्वेकः साधुरब्रवीत् । भवभीत्या गृहवासस्त्यक्तो यत्साधु साधु तत् ॥ १२॥ भूयः सदारसङ्गस्य, विषयलुब्धचेतसः । गृहवासाद्वनवासः, कथं नाम विशिष्यते ॥१३॥ श्रुत्वा ब्रह्मरुचिस्तत्तु, प्रपन्नजिनशासनः। तदैव प्राव्रजत्सा च, कूर्म्यभूच्छ्राविका परा॥ १४ ॥ मिथ्यात्ववर्जिता तत्र, सा वसन्याश्रमे सुतम् । सुषुवे नारदं नाम, रोदनादिविवर्जितम् ॥ १५॥ गतायाश्चान्यतस्तस्यास्तं जहुजृम्भिकामराः । पुत्रशोकादिन्दुमालाऽऽान्तिके प्रावजच सा॥१६॥ तेऽमराः पालयामासुः, शास्त्राण्यध्यापय(पिपं)श्व तम् । आकाशगामिनी विद्यां, ददुस्तस्मै क्रमेण च ॥१७॥अणुव्रतधरः प्राप, यौवनं च। मनोहरम् । स शिखाधारणान्नित्यं, न गृहस्थो न संयतः ॥१८॥ कलहप्रेक्षणाकाङ्क्षी, गीतनृत्यकुतूहली ।
१
Jain Educat
i onal
For Private & Personel Use Only
jainelibrary.org