SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे दिग्भवः। श्रीआवश्यकवृत्त्यादौ,चितीनामिति दर्शितः॥३०॥युग्मम् । ततःक्षीराणवानीतः,क्षीरैर्भगवतांतनूः।जिनेश्वरकाललोकेशनपयित्वाऽथ गोशीर्षचन्दनेनानुलिप्य च ॥३१॥ परिधाप्योत्तमं हंसलक्षणं पटशाटकम् । वज्रभृत्कुरुते भक्त्या, निर्वाण ३० सर्गे सर्वालङ्कारभूषिताः॥३२॥ युग्मम् । अन्ये च देवा गणभृषि विधिनाऽमुना। परे मुनिशरीराणि, स्पयन्त्यर्च यन्ति च ॥३३॥ अथेन्द्रवचनात्तिस्रः, शिविकाः कुर्वते सुराः। तत्रैकस्यां जिनाङ्गानि, शक्रः स्थापयति स्वयम् ॥४६२॥ ॥ ३४ ॥ गणीनां च मुनीनांच, परस्मिन् शिबिकाद्वये। स्थापयन्ति परे देवास्ततः शक्रसुरा अपि ॥३५॥ भत्त्या स्वस्कन्धमारोप्य, शिबिकाः समहोत्सवम् । स्थापयन्त्यहंदादीनां, देहांश्चित्यात्रये क्रमात् ॥३६॥ युग्मम् । ततः 8| २० शक्राज्ञया वहिकुमाराः साश्रुलोचनाः। विमनस्काः क्षिपन्त्यग्निं, चित्यासु तिसृषु क्रमात् ॥३७॥ तथैव च ततो वायुकुमाराः खःपतेर्गिरा। द्रुतमुज्वालयन्त्यग्निं, पवमानैर्विकुर्वितैः॥३८॥ ततश्चतुर्विधा देवा, आज्ञप्ता वज्रपा-11 |णिना। तुरुष्ककाकतुण्डादिभारान सारान् सहस्रशः॥ ३९॥ कुम्भान् मधुघृतानां च, जुहुयुर्वह्निदीप्तये। ततो-11 |ऽङ्गेष्वस्थिशेषेषु, संस्कृतेषु हविर्भुजा ॥४०॥ निर्वापयन्ति जीमूतकुमारा वासवाज्ञया। क्षीरोदादाहृतैः क्षीरकल्पनीरैश्चिताश्च ताः॥४१॥ त्रिभिर्विशेषकम् । ततश्च-याम्यामूवस्थां जिनानां,दाढांगृह्णाति वज्रभृत्। चमरेन्द्रोऽ. धस्तनीं तां, तत्तद्दिश्याधिपत्यतः॥४२॥ वामामुपरिगां दाढामिन्द्रो गृह्णाति शूलभृत् । बलीन्द्रश्चाधस्तनीं तां,S४६२॥ शेषाः सर्वे सुरासुराः॥४३॥ अस्थीन्यथाङ्गोपाङ्गानां, सर्वाण्याददते मुदा। अर्हद्भक्त्यनुरागेण, केचित्केचिच्च जीततः ॥४४॥ पूर्वमाहात्म्यमेतेषां, क्षेत्रलोके निरूपितम्। ग्रन्थान्तरे प्रसिद्धोऽयमपि हेतुर्निशम्यताम् ॥४५॥ "पूअंति| २८ Jain Education a l For Private Personel Use Only C hinelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy