________________
कर्मघातजाः ॥८८॥ खे धर्मचक्रं १ चमराः २ सपादपीठं मृगेन्द्रासन ३ मुज्वलं च । छत्रत्रयं ४ रत्नमयध्वजोऽ५-151 हिन्यासे च चामीकरपङ्कजानि ६॥ ८९ ॥ वप्रत्रयं ७ चारुचतुर्मुखाङ्गता ८, चैत्यद्रुमो ९ ऽधोवदनाश्च कण्टकाः १०। द्रुमानति ११ दुन्दुभिनाद १२ उच्चकैर्वातोऽनुकूलः १३ शकुनाः प्रदक्षिणाः १४ ॥९०॥ गन्धाम्बुवर्ष १५ । बहुवर्णपुष्पवृष्टिः १६ कचश्मश्रुनखाप्रवृद्धिः १७ । चतुर्विधामर्त्य निकायकोटिर्जघन्यभावादपि पार्श्वदेशे १८ ॥ ९१ ॥ ऋतूनामिन्द्रियार्थानामनुकूलत्व १९ मित्यमी। एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच मीलिताः ॥९२॥ यत्तु ४५ श्रीसमवायाङ्गसूत्रे एतेषु केचिदतिशया अन्यथा दृश्यन्ते तन्मतान्तरं बोद्धव्यं ॥चत्वारोऽतिशयाश्चान्ये, तेषां विश्वोपकारिणाम् । पूजा १ज्ञान २ वचो ३ ऽपायापगमाख्या ४ महाद्धताः॥१३॥ अष्टकं प्रातिहार्याणां, चत्वारोऽ|तिशया इमे । इत्येवं द्वादश गुणा, अर्हतां परिकीर्तिताः॥९४ ॥ गुणैस्ते सकलैः पूर्णा, निर्विपक्षस्थितेरिव ।। नानास्थानाप्तिगर्वेण, त्यक्ता दोषैश्च दूरतः ॥९५॥ तथाहुः-"को विस्मयोऽत्र यदि नाम गुणैरशेषैस्त्वं संश्रितो । निरवकाशतया ? मुनीश !। दोषैरुपात्तविविधाश्रयजातगर्वैः, स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥१६॥" १० | दोषास्तीर्थकृतां यद्यप्यनन्ता विलयं गताः। तथाप्यग्रेसरास्तेषाममी ह्यष्टादशोदिताः॥ ९७ ॥ अन्तराया ५ दान १ लाभ २ वीर्य ३ भोगो ४ पभोगगा: ५। हासो ६ रत्य ७ रती ८ भीति ९ जुगुप्सा १० शोक एव च ११॥९८॥ कामो १२ मिथ्यात्व १३ मज्ञानं १४, निद्रा १५ चाविरति १६ स्तथा। रागो १७ द्वेषश्च १८ नो दोषास्तेषामष्टादशाप्यमी॥९९॥ हिंसा १ऽलीक २ मदत्तं च ३, क्रीडा४ हास्या५ रती रतिः शोको ८ भयं
Jain Education
For Private & Personal Use Only
Manelibrary.org