SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे विस्तृतः । चलत्किसलयो भव्यान् , कराौराह्वयन्निव ॥ ७६ ॥ अधोवृन्तानि पुष्पाणि, पञ्चवर्णानि नाकिनः।। गणिदेशनाकाललोके |तन्वते जानुदनानि, जिनानां देशनावनी ॥ ७७॥ मालवकैशिकीमुख्यग्रामरागाश्चितोऽर्हताम् । आयोजन प्रातिहार्या३० सर्गे ध्वनिर्दिव्यध्वनिमिश्रः प्रसर्पति ॥ ७८ ॥ खर्णसिंहासनं पादपीठयुग्मणिमण्डितम् । अध्यासते जिनास्तचणि अति मार्गे व्योम्नि पुरश्चरेत् ॥ ७९ ॥ छत्रत्रयं तथैवान्ने, चरत्युज्वलमौक्तिकम् । जगद्वन्द्योपरिस्थित्या, मुदेवोद्धर- शयाश्च ॥४६०॥ कन्धरम् ॥ ८० ॥ भामण्डलं सार्वपृष्ठे, भात्यर्कस्येव मण्डलम् । प्रपन्नं शरणायेव, नियतास्तकदर्थितम् ॥ ८१॥ सति प्रभौ कुतः कर्मकृच्छं सासह्यतेऽङ्गिभिः । वक्तीतीवाङ्गिनां गर्जस्तत्पुरो देवदुन्दुभिः ॥ ८२॥ एवं च-अशोकदुः १ पुष्पराशिः २, सद्ध्वनि ३ श्चामरा ४ सने ५। छत्रं ६ भामण्डलं ७ भेरी ८, प्रातिहार्याष्टकं ह्यदः ॥ ८३ ॥ | तथा चतुस्त्रिंशता तेऽतिशयैः सहिता जगत् । दीपयन्ति प्रकृत्योपकारिणो भास्करादिवत् ॥ ८४॥ अतिशयांश्चैवमाहुः-"तेषां च देहोऽद्भुतरूपगन्धो, निरामयः खेदमलोज्झितश्च १। श्वासोऽजगन्धो २ रुधिरा-18 मिषं च, गोक्षीरधाराधवलं ह्यविस्रम् ३ ॥८॥ आहारनीहारविधिस्त्वदृश्य ४ श्चत्वार एतेऽतिशयाः सहोत्थाः। क्षेत्रे स्थितियोजनमात्रकेऽपि, नृदेवतिर्यग्जनकोटिकोटे:१॥८६॥ वाणी नृतियकसुरलोकभाषासंवादिनी योजनगामिनी च २। भामण्डलं चारु च मौलिपृष्ठे, विडम्बिताहर्पतिमण्डलश्रि ३॥ ८७॥ साग्रे च गव्यूति-1॥४६०॥ शतद्वये रुजो ४, वैरे ५तयो ६ मार्य ७तिवृष्ट्य ८ वृष्टयः ९।दुर्भिक्ष १० मन्यस्वकचक्रतो भयं ११, स्यु त एकादश | २७ २५ JainEducationa l For Private Personal Use Only Minelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy