SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ३० सर्गे ॥४५९॥ Jain Education श्येनपारावतं व्याघ्रच्छागं मार्जारमूषकम् ||४८|| महिषाश्वं च नकुलसर्प शकरकुर्कुरम् । एकाग्रचित्ताः शृण्वन्ति, प्रभोरत्यमृतं क्षणम् ॥ ४९ ॥ युग्मम् ॥ विभेति तत्र नो बाध्यो, बाधकस्तं न बाधते । स्युः सार्वातिशयाच्छान्तर सतृप्ताः समेऽपि ते ॥ ५० ॥ प्रथमां पौरुषीं यावद्धर्ममाख्यान्ति पारगाः । अत्रान्तरे च यस्तव, चक्रवर्त्त्यादिको नृपः ॥ ५१ ॥ श्राद्धोऽमात्यादिको वा यस्तदभावे च पूर्जनः । जनो जानपदो वापि, सज्जयत्यद्भुतं बलिम् ॥ ५२ ॥ तण्डुलास्तत्र कलमशालीनां स्युः सितत्विषः । उद्दाम सौरभाः स्निग्धास्तनयः कोमला भृशम् ॥ ५३ ॥ दुर्बलाकण्डिताः पूता बलव| त्याऽतिनिस्तुषाः । अखण्डा ग्राश्चतुःप्रस्थप्रमिताऽऽढकसंमिताः ॥ ५४ ॥ अर्पिताः खजनानां ये, तुषभग्नादिशुद्धये । पुनस्तेभ्यः समुच्चित्य, शोधिताः शुद्धवारिणा ॥ ५५ ॥ अर्धखिन्नानिमांस्तत्र, स्थाले निक्षिप्य निर्मले । सज्जिताखिलशृङ्गारा, मौलौ धन्ते सुवासिनी ॥ ५६ ॥ गन्धद्रव्याणि दिव्यानि निक्षिपन्त्यत्र नाकिनः । तेनासौ भूरिसौरभ्यसुभगो जायते बलिः ॥ ५७ ॥ नीयते गीतवाद्यादिमहोत्सव पुरस्सरम् । श्राद्धेनासौ प्रभोरग्रे, श्लाघ्यमानेन धार्मिकैः ॥ ५८ ॥ पूर्वद्वारा प्रविशति, बलिरेवं महामहैः । तस्मिन्नागतमात्रे च, विरमन्ति क्षणाजिनाः॥५९॥ ततः स चक्रवर्त्त्यादिः, श्रावको बलिना सह । तिस्रः प्रदक्षिणाः कृत्वा, प्राच्यां प्रभुपदान्तिके ॥ ६० ॥ किरत्याशासु सर्वासु तं बलिं प्रौढमुष्टिभिः । तस्य प्रागेव भूपातादर्द्ध गृह्णन्ति नाकिनः ॥ ६१ ॥ अर्द्ध च शेषस्यार्द्धस्य, गृह्णात्येतद्विधायकः । अवशिष्टं यथालाभं गृह्णन्त्यन्येऽखिला जनाः ॥ ६२ ॥ मूर्ध्नि न्यस्तेन For Private & Personal Use Only |देशनाविधिः बलि विधिश्व १५ २० ॥४५९॥ २५ २६ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy