SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ३० सर्गे ॥४५५॥ एवं त्रिकसंयोगजा अपि दश यथा-१२३ । १२४ ॥ १२५ । १३४ । १३५ । १४५ एवमेकचारणया षट्. २३४ श्रावकव्रत|२३५ । २४५ इति द्वितीयचारणया त्रयः ३४५ एवं तृतीयचारणया त्वेक इति । व्रतानां च द्वादशानामेवं भंगा: विज्ञैर्यथारुचि । भङ्गानां भावना कार्या, व्यादिसंयोगजन्मनाम् ॥४८॥ व्रतोच्चारप्रकाराणामप्येवं गुणने मिथः।। भवन्ति भूरयो भेदाः, षड्जयां तानथ ब्रुचे ॥ ४९ ॥ एकव्रते षड् भङ्गा ये, द्विविधत्रिविधादिकाः। ते षट्त्रिंश-181 भवन्त्येवं, संयोगे व्रतयोर्द्वयोः ॥ ५० ॥ आदावाद्यव्रतस्याद्यो, भङ्गकोऽवस्थितोऽश्नुते । द्वितीयव्रतसत्कान् षट्, भङ्गकाननवस्थितान् ॥५१॥ एवं भङ्गो द्वितीयोऽपि, षट् प्रत्येकं षडप्यमी । लभन्ते इति षट्त्रिंशजाता उच्चा-1 रभङ्गकाः ॥५२॥ व्रतानां त्रिकयोगे तु, द्विशती षोडशोत्तरा । शतानि द्वादश चतुर्योगे षण्णवतिस्तथा ॥५३॥ सहस्राः सप्त सप्तैव, शताः षट्रसप्ततिस्तथा। योगे व्रतानां पञ्चानां, भवन्त्युच्चारभङ्गकाः॥५४॥ उच्चारभडका एते, व्रतानां प्राक्प्रदर्शितैः । हता एकद्वयादियोगः, स्युः सर्वाग्रेण भङ्गकाः ॥५५॥ यथा व्रतानां पञ्चानामेकयोगैर्हि पञ्चभिः । हता उच्चारभङ्गाः षट्, स्युस्त्रिंशदेकयोगजाः ॥५६॥ दशभिकियोगे षट्त्रिंशदुच्चारभ-11 काः। हताः स्यस्त्रिशती षष्ट्याऽभ्यधिका सर्वसंख्यया ॥५७॥ द्विशती षोडशाच्या च, त्रियोगैदेशभिहताः। ॥४५५॥ षष्ट्याढ्यानि त्रियोगानां, स्युः शतान्येकत्रिंशतिः॥५८॥ चतुर्योगैः पञ्चभिश्च, हता उच्चारभङ्गकाः । शता द्वादश पूर्वोक्ताः, षण्णवत्यधिकाश्च ये ॥ ५९॥ स्युः शतानि चतुःषष्टिरशीत्याऽभ्यधिकानि ते । चतुर्योगजभ-11 २५ Jan Education For Private Personal use only othelorary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy