________________
५
यकत्वेन, गुणता चोत्तरत्रये ॥२०॥ मुहुर्वादिशिक्षावन्निषेव्यानि यथोचितम्। शिक्षाव्रतत्वमन्त्येषु, चतुर्विति
मतं जिनैः ॥ २१ ॥ अन्यत्र तु अन्त्यानि सप्तापि शिक्षाव्रतान्युच्यन्ते, तथोक्तं-पंचाणुवइयं सत्तसिक्खावइयं ISI दुवालसविहं' इत्यादि विपाकसूत्रे सुबाह्रधिकारे। तथा तत्त्वानि सप्त नव वा, धर्माद्यांश्च षड् ध्रुवान्। दानादिकं
चतुर्द्धाच, धर्ममादिशति प्रभुः॥२२॥तथोक्तं-"दानशीलतपोभावभेदाद्धर्म चतुर्विधम् । मन्ये युगपदाख्यातुं, चतुर्वक्रोऽभवद्भवान् ॥२३॥” यथाऽसुमन्तो बद्ध्यन्ते, मुच्यतेऽपि च कर्मभिः । यथा च यान्ति निर्वाणं, खामी सर्व तथाऽऽदिशेत्॥२४॥ यथाऽऽदिशति पूर्णस्य, तुच्छस्यापि तथैव सः। निःस्पृहः समचितश्च, चक्रवर्त्तिरि-18
द्रयोः ॥२५॥ पूर्णतुच्छखरूपं चैवमाचाराङ्गवृत्ती-ज्ञानेश्वर्यधनोपेतो, जात्यन्वयबलान्वितः । तेजखी मतिमान 8 ख्यातः, पूर्णस्तुच्छो विपर्ययात् ॥ २६ ॥ स्वयं कृतार्थोऽप्यन्येषां, हितार्थ धर्ममादिशन् । लोकेषु षड्विधेष्वेष,
उत्तमोत्तम उच्यते ॥ २७॥ तथाहः श्रीउमाखातिवाचकपादा:-"कर्मा हितमिह चामुत्र चाधमतमो नरः समारभते । इहफलमेव स्वधमो विमध्यमस्तुभयफलार्थम् ॥२८॥ परलोकहितायैव प्रवर्त्तते मध्यमः क्रियासु सदा। मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुषः॥ २९ ॥ यस्तु कृतार्थोऽप्युत्तममवाप्य धर्म परेभ्य उपदिशति । नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥३०॥ तस्मादहति पूजामहन्नेवोत्तमोत्तमो लोके। देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वानां॥३१॥ कदापि निष्फला नैषां, देशना जायतेऽर्हताम् । लाभाभावेमूढलक्ष्याः , प्रवर्त्तरन्न ते यतः॥३२॥ सामायिकं स्यात्सम्यक्त्वं, श्रुतसामायिकं तथा। सामायिके दे विरती,
9802064
JainEducation
For Private Personal Use Only
Alinelibrary.org