________________
Jain Education
इव । भवेन्नित्यान्धकारेषु प्रकाशो नरकेष्वपि ॥ ७५ ॥ तथोक्तं स्थानाङ्गेऽर्थतः - चतुर्भिः स्थानकैरेभिकोद्यतः प्रसर्पति । अर्हज्जन्मज्ञानदीक्षास्तेषां मोक्षोत्सवेऽपि च ॥ १ ॥ तत्रायान्ति तदा द्राक् षट्पञ्चा शद्दिक्कुमारिकाः । कम्प्रासनाः प्रभोर्जन्म, विज्ञायावधिचक्षुषा ॥ ७६ ॥ तथाहि - भोगङ्करा १ भोगवती २, सुभोगा ३ भोगमालिनी ४ । तोयधारा ५ विचित्रा च ६, पुष्पमाला ७ त्वनिन्दिता ८ ॥ ७७ ॥ अष्टाधोलोकवासिन्यः, किलैका दिक्कुमारिकाः । वदन्त्यन्योऽन्यमाकार्य, जातो भो जगदीश्वरः ॥ ७८ ॥ जीतं नो दिक्कुमारीणामित्यधोलोकवेश्मनाम् । त्रैकालिकीनां यज्जन्मोत्सवः कार्यों जिनेशितुः ॥ ७९ ॥ यामस्ततो वयमपि कृत्वा श्रीजगदीशितुः । सूतिकर्मादिकं सेवां, कुर्महे सफलं जनुः ॥ ८० ॥ निश्चित्यान्योऽन्यमित्येताः, प्रत्येकं खाभियोगिकान् । आज्ञापयन्ति निर्मातुं विमानं गमनोत्सुकाः ॥ ८१ ॥ तेऽपि योजनविस्तीर्ण, रत्नस्तम्भशताञ्चितम् । विचित्रचित्रं निर्माय, ढोकयन्ति तदद्भुतम् ॥ ८२ ॥ सामानिकानां देवानां, ताश्चतुर्भिः सहस्रकैः । महत्तराचतुष्केण, प्रत्येकं समुपासिताः ॥ ८३ ॥ अनीकैः सप्तभिः सेनाधिपैर्देवैश्च सप्तभिः । सहस्रैश्च षोडशभिर्देवानामात्मरक्षिणाम् ॥ ८४ ॥ देवदेवीसमुदायैरन्यैरप्यमितैर्वृताः । प्रपन्नदिव्यवादित्रगीतनाट्या महर्द्धिकाः ॥ ८५ ॥ तद्विमानं समारुह्य गत्या सत्वरया रयात् । आगत्या र्हज्जन्मवेश्मन्युउत्तरन्ति विमानतः ॥ ८६ ॥ तिस्रः प्रदक्षिणाः कृत्वा, जिनं च जिनमातरम् । स्तुवन्ति मधुरैर्वाक्यैर्विनयाबनता इति ॥ ८७ ॥ नमोऽस्तु ते कुक्षिरत्नधारिके ! विश्वदीपिके!| लोकनाथस्य जननि !, स्वयंयुद्धस्य भास्वतः
For Private & Personal Use Only
tional
१०
१४
Jainelibrary.org