________________
निष्पादितं तेन लक्षद्रव्यव्ययसमुद्भवम् ॥ ९३ ॥ दीपनीयं बृहणीयं, सर्वाङ्गीणप्रमोदकृत् । सुरभि खादु कल्याणभोज्यं यच्चक्रवर्तिनः ॥ ९४ ॥ ततोऽप्यधिकमाधुर्यस्तुष्टिपुष्ट्यादिकृद्रसः । कल्पद्रुमाणां तेषां स्यात्पुप्पेषु च फलेषु च ॥९५॥ चतुर्भिः कलापकं । तुवरीकणमात्रेण, तेनाहारेण ते जनाः। अहोरात्रत्रयं यावत्, सुहिताः सुखभासते ॥ ९६॥ अथाहृत्य तमाहारं, प्रासादाकारशालिषु । प्रागुक्तकल्पवृक्षेषु, ते रमन्ते यथा-18 सुखम् ॥९७॥ यदा चतुर्विधाऽऽतोद्यहृद्यनादरसार्थिनः। तदा ते त्रुटिताङ्गाख्यानुफ्यान्ति सुरद्रुमान् ॥ ९८॥ एवं च-वस्त्रमाल्यविभूषायुदा यैर्यैः प्रयोजनम् । उपसर्पन्ति ते लोकास्तदा तांस्तान् सुरदुमान् ॥ ९९ ॥ तदाऽस्ति न पुरग्राभदुर्गापणगृहादिकम् । ततस्ते स्युर्जना वृक्षवासिनः खैरचारिणः ॥२०० ॥ वीवाहयजनप्रेतकार्यादीनामभावतः। न तेषां कार्थवैययं, तेऽव्यग्रमनसः सदा ॥१॥ तदा प्रमार्जनी नास्ति, न च कश्चित्पमार्जकः । खभावाद्भूः कचवरपत्रस्थाणुतृणोज्झिता ॥२॥ भवन्ति दंशमशकयूकाचश्चटमत्कुणाः । मक्षिकायाश्च न तदा, जन्तदो देहिदुःखदाः ॥ ३॥ ये सिंहचित्रकव्याघ्रभुजगाजगरादयः । कालखभावतस्तेऽपि,19] १० न रौद्रा नापि हिंसकाः॥४॥ एवं मृगा कृकाः श्वानः, पक्षिमार्जारमूषकाः। मिथो वैरोज्झिताः सर्वे, भद्रकाः स्युरहिंसकाः॥५॥ न खगादीनि शस्त्राणि, नागवाणादयोऽपि न । न तत्प्रयोगी संग्रामः, कोऽपि कस्यापि नाशकृत् ॥६॥ नागवाणादयश्चैवं-नागवाणस्तमोबाणो, वहिवाणो मरुच्छरः। एवमन्येऽपि ते खखनामकार्यप्रसाधकाः॥७॥ नेतयः सप्त नो मारिवरा नैकान्तरादयः। तदा नाकालमरणं, न दुर्भिक्षं न विड्वरः
ओ.प्र.७१
Join Education
For Private & Personal Use Only
ainelibrary.org