________________
श्रीगुणचंद महावीरच ० ८ प्रस्तावः
॥ ३३६ ॥
Jain Education
चिरभवपरंपरापरिचिओ सि चिररूढगाढनेहोस । तं मे गोयम ! जेणं तेण न ते जायई नाणं ॥ १ ॥ अश्थेवसंथवृत्तोऽवि नेहभावो दुमिलओ होइ । किं पुण बहुकालन्नोन्नतुलसंवाससंजणिओ ? ॥ २ ॥ एत्तो चिय विणिहयनायगव सेणाहयमि मोहम्म । कम्मावली दलिजइ लीलायचिय समग्गावि ॥ ३ ॥ ता नेहपसरमुच्छिंदिऊण मज्झत्थयं समायरसु । मोक्खभवाइस किर परमसाहुणो निष्पिहा होंति ॥ ४ ॥ इय भणिए जयगुरुणा सविणयपणओ तहत्ति भणिऊण । पडिवज्जइ तं वयणं गोयमसामी मुणिवरिंदो ॥ ५ ॥ एवं गोयमसामी संबोधिऊण विहरिओ तत्तो जयगुरू । अह परिभमतो गामागरनगरसुंदरं वसुंधराभोगं कमेण पत्तो मिहिलापुरि, समोसढो य माणिभद्दाभिहाणंमि चेइए, समागया ससुरासुरावि परिसा, सिट्ठो य भगवया अभय पहाणमूलो अलियवयणविरइप्पहाणो परघणपरिवज्ञणमणहरो सुरनरतिरियरमणीरमणपरं मुंहो आकिंचणगुणग्धविओ समणधम्मो, तहा पंचाणुचयपरियरिओ गुणचयतियालंकिओ चउसिक्खावयसमेओ सावयधम्मो य । तं च सोऊण बुद्धा बहवे जंतुणो, केऽवि गहियसामन्ना अन्ने पडिवन्नदंसणा जायत्ति । एत्थंतरे गोयमसामी परेणं विणएणं पणमिऊण जयगुरुं भणइ भयवं ! महंतं मे कोऊहलं दूसमाए सरूवसवणविसए, कुणह अणुग्गहं, साहह जहा भाविरंति, भणियं जिणेण - गोयम ! भाविरमवि दूसमाए वृत्तंतं साहिजंतं एगग्गमणो निसामे -
Bonal
For Private & Personal Use Only
गौतमस्याश्वासनं भगवतो
मिथिला
गमनं.
॥ ३३६ ॥
Inelibrary.org