________________
हारजज्जरियसरीरो सुहज्झवसायवसेण मओ समाणो ददुरके विमाणे देवत्तणेणमुप्पनो, अवहिमुणियपुत्ववइयसे य मम बंदणत्थं आगओ । ता देवाणुप्पिया! न एस कुट्ठी, किंतु-सुरोत्ति ॥
सेणिएण भणियं-भयवं ! कीस पुण इमेण मया छीए भणियं-जीव, अभयकुमारेण छीए-जीव वा मर वत्ति, कालसूयरिएण छिक्किए-मा जीव मा मर, तुभेहिं छीए भणियं-मरसुत्ति, जयगुरुणा जंपियं-सुणासु एत्य कारणंतुमं हि जीवमाणो रजसुहमुव जसि, मरणे य नरयं गमिस्ससि, अओ अणेण महाणुभावेण भणियं-जीवसुत्ति। अभयकुमारोऽवि धम्मनिरतत्तणेण सावजवजणरई ता तस्स जीवमाणस्स रायलच्छिभोगो मयस्सवि सुरसोक्खलाभो, अओ जंपियं जीव वा मर वत्ति, कालसोयरिओऽवि जीवमाणो अणेगनिरवराहपाणिगणघायेणण बहुं पावमजिणइ, मओ पुण नियमा नरयगामी, तेण भणियं-मा जीव मा मरत्ति, अवि य
अइदुटुकम्मवसओ अवस्स गंतब नरयठाणेण । नरनाहाईण परं जीवियमेकं हवइ सेयं ॥१॥ तवनियमसुट्टियाणं कलाणं जीवियपि मरणंपि । जीयंतऽजति गुणा मयावि पुण सोग्गइं जंति ॥२॥ अहियं मरणं अहियं च जीवियं पावकम्मकारीणं । तमसंमि पडंति मया वरं वटुंति जीवंता ॥३॥ जं च मए छीयंमि मरसुत्ति भणियं तत्थवि इमं निमित्तं-तुमं किमिह मचलोए विविहावयानिवासभूए वससि ?, जं न माणुस्सं विग्गहमुज्झिऊण एगंतसुहं सिवं गच्छसित्ति ।
ROCESCORCHESTRORSCARROCOCCA-CA
Jain Educ
tional
For Private & Personel Use Only
Vivaw.jainelibrary.org