SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Educatio सधे, एत्थंतरे एगेण मणुसेण पुच्छिओ सो परिवायगो, जहा भयवं ! मयलंहगे इव जणनयणाणंदे मुत्ताकलावेच्च सह| रिसहरिणच्छिसिहिण (हण्डि ) संवासोचिए नंदणवणे इव विविधविलासजोग्गे जलहिंमि व लावण्णपुण्णे रसायलेव भुयंगसंगसमुचिए भग्गवम्मह सोहग्गे किमेरिसभि तारुण्णे अणुडियं तुमए पव्वज्जागहणंति ?, न खलु मुगालतं तुरजू परि| खमइ मत्तसिंधुरखंधबंधणपरिक्खेवं न याचि सहइ सहयारमंजरी जरढढें कपरिकखेव चरण भारं नय पभवइ धाराकरालकरवालसिहुल्लेहलीलं कमलदलं, न सव्वहा तुह एरिसी सरीरसिरी काउमरिहइ निहुरजणजोग्गं तवचरणंति, केवलं होयवमेत्थ पणइणीविरहेण वा धणभंगेण वा सयणविप्पियदंसणेण वा अण्णेण वा कैणइ कारणेणं, वाढं कोऊहलं मे, साहेह सव्वहा जइ न दूरम कहाणिज्जंति । परिव्वायगेण भणियं - भद्द ! तुम्हारिसाणवि किं किंपि अकहणिजमत्थि ?, सुणसु जइ अस्थि कोऊहलं, अहं किर पुव्त्रं कोसंबीए नयरीए असंखदविणभायणं अणेगाणं दीणाण दुत्थियाण विदेसियाण भयंताण य सत्ताणं ताणदाणपरायणो आसि, अण्णया य रयणीए मे पसुत्तस्स सहसा समुच्छलिओ तुमुलो रवो, तओ संभंतोऽहं समुट्ठिओ सयणीआओ जाव पेच्छामि आइडियनिसियखग्गे दढावबद्धपरियरे चावचक्ककुंत पमुहाउहहत्थे हण हणत्ति भणते घरणियलगयंपि सयं निहित्तमिव अत्यसंचयं गिण्हमाणे तहट्टियाउ चेव तुरंगमंदुराओ अप्पायत्ताओ करेमाणे संमुहट्ठियं परियणं विविहप्पयारेहिं विदवेमाणे कंसं दोसं घरवक्खरं च अवहरेमाणे जमसुहडे इव कलिकालमित्ते इव पावपियामहे इव भीसणे निक्किचे भिलपुरिसे, ते य rational For Private & Personal Use Only jainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy