________________
श्रीगुणचंद महावीरच ० ८ प्रस्तावः
॥ ३२२ ॥
Jain Education
लोगा ! आगच्छेह भगवंतं वंदिउति भणिए तकालमिलियपुरजणसमेओ समागओ राया ममंतियं । इओ य सो कामदेवो पासायतलासीणो एगाभिमुहं जणनिवहमवलोइय परियणमापुच्छेद- किं नं देवाणुप्पिया ! एस पुरजणसमुदओ एगदिसाए नीहरइ ?, एयममुवलभिय साहेह, तेहिं निच्छिऊण निवेइयं, जहा - तिहुयणेकनाहो जिणो समोसढो तदणवडियाए पुरलोगो वच्चर, तओ सो सम्प्पन्नसद्धाइसओ पहाओ चंदणोवलित्तगत्तो चाउर टरहारूढो अप्पमहग्घाभरणभूसिओ सियकुसुमदामोवसोहिओ निग्गओ नयराओ, समोसरणासन्ने य ओइन्नो रहवराओ पमुक्ककुसुमदामो परिहरियतं बोलो कयमुहसुद्धी एगसाडीएणं उत्तरासंगेणं चक्खुफासे अंजलि - पग्गणं मणसो एगत्तीभावेण य पविट्टो समोसरणे, तिक्खुत्तो आयाहिणपयाहिणं काऊण वंदिओ अहं, उवविहो सट्टाणे, निसामिए धम्मे संजायधम्मपरिणामो संमत्तमूलाई पंचाणुवयाई तिन्नि गुणवयाई चत्तारि सिक्खावयाई भावसारं पडिवज्जिय गिहमुवगओ, पालेइ निरइयारं सावगधम्मं । अन्नया य कुटुंबचिंताए जेट्ठपुत्तं ठवित्ता पोसहसालाए पडिमा परिकम्मकरणट्टा सामाइयं पडिवज्जिय ठिओ रयणीए काउसग्गेणं, एत्थंतरंभि तब्भावनिश्चलत्तं परिक्खिउं एगो तस्स समीवे ठाउं सुरो सरोसं इमं भणइ
रे रे वणियाहम ! धम्मम्ममेवं समुज्झसु जवेणं । पाविट्ठ कोऽहिगारो तुह एरिससाधुचेट्ठासु ? ॥ १ ॥ मा पविसअकाले चिय कयंतमुहकुहरमुग्गदाढिलं | मम वयणं अवगन्निय पुत्तकलत्ताइपरियरिओ ॥ २ ॥
For Private & Personal Use Only
सामायिके
कामदेवकथा.
॥ ३२२ ॥
inelibrary.org