________________
श्रीगुणचंद महावीरच०
८ प्रस्तावः
॥ ३१४ ॥
Jain Educat
अरे ! कहं मइ जीवंते असामियंति बुच्चइ ?, किमहं कुबलचंद सेट्ठिणो पुत्तो वासवदत्तो तुम्भेहिं नो सुणिओ न वा दिट्ठोत्ति वृत्ते किं रे ! मिच्छा पलवसित्ति निव्भच्छिऊण कंधराधरणपुचयं निद्घाडिओ सो तेहिं मंदिराओ, गओ य एसो सयणाणं समीचे, तेहिवि मा पुवदेयं दवं मग्गिस्सइत्ति कुविगप्पेण पञ्चभिजाणतेहिवि न नयणमेत्ते, णावि संभाविओ, गहिलोत्ति कलिऊण रन्नावि उवेहिओ ।
अह
गेहसयणघणनासमुहदुहजलणजालपज्जलिओ । सो चिंतिउं पवत्तो विवन्नलायन्नदीणमुह ॥ १ ॥ कह अकलियपरिसंखं पुरिसपरंपरसमागयं दवं ? | कह वा समुयवलेण य विढत्तयं तं च अइबहुयं ॥ २ ॥ एकप चिय स निन्नटुं मज्झ मंदभग्गस्स ? । हा! किं करेमि संपइ ? पुत्रं व हवेज कह व धणं ? ॥ ३ ॥ एमाइविचित्तविकप्पकप्पणुप्पन्नचित्तवामोहो । उम्मत्तयं उवगओ हिंडतो नयररत्थासु ॥ ४ ॥ चिरकालमाउयं पालिऊण बहुरोगसोगसंतत्तो । अट्टज्झाणोवगओ मरिडं तिरियत्तणं पत्तो ॥ ५ ॥ इय गोअम ! जीवाणं परिग्गहारंभविरइरहियाणं । निवडति आवयाओ जं तेणेमं गुणकरंति ॥ ६ ॥ पंचवि अणुवयाई सोदाहरणाई ताव कहियाई । एत्तो गुणवयाई तिन्निवि लेसेण साहेमि ॥ १ ॥ उड्डाहोतिरियदिसिं चाउम्मासाइकालमाणेणं । गमणपरिमाणकरणं गुणवयं होइ पढममिह ॥ २ ॥ वज्जइ उड्डाइकममाणयणप्पेसणोभयविसुद्धं । तह चेव खेत्तबुद्धिं कहिंवि सहअंतरद्धं च ॥ ३ ॥
tional
For Private & Personal Use Only
इच्छाऽपरि
माणे
वासवदत्तदृष्टान्तः.
॥ ३१४ ॥
ainelibrary.org