SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ सेविजंता जमणिद्वकारिणो ते धुवं किमच्छरियं । सुमरणमेत्तेणंपिवि दिति दुरंतं भवं विसया ॥ १२॥ विसयाण कए पुरिसा सुदुक्करंपिवि कुणंति ववसायं । आरोति य संसयतुलाए नियजीवियचंपि ॥१३॥ चिरकालपालियंपि हु कुलमजायं चयंति तवसगा। सवत्थ वित्थरंतं अवजसपंसुपि न गणंति ॥१४॥ वंचंति सयणवग्गं तणं व मन्नंति निययजणगंपि । धम्मोवएसदायगमवहीरंती गुरुजणंपि ॥ १५॥ पहसंति विरागिजणं विसिट्टगोडिं चयंति दूरेण । वंछंति नेव सोउं सणंकुमाराइचरियाई ॥१६॥ इय ते विसयमहाविसवामूढमणा मणागमेतपि । नेबुइमपावमाणा पावेसु बहुं पसजंति ॥ १७ ॥ बाहिरवित्तीए तहाविहेसु धम्मेसु संपवत्तावि । पंचग्गिपमुहदुकरतवसंतावियसरीरावि ॥ १८ ॥ कम्मवसेणं अप्पुण्णविसयवंछा विणस्सिउं पावा । निवडंति दुग्गईए भागवयसुहंकरमुणिध ॥ १९ ॥ इय पंचविहपमायं एवंविहदोसदूसियं नाउं। नरनाह ! तदेगमणो जिर्णिदधम्ममि उज्जमसु ॥२०॥ एवं सूरिणा उवइढे पमायप्पवंचे सुरिंददत्तकुमारो जायनिम्मलचित्तपरिणामो भणिउं पवत्तो-भयवं! को एसो । पुचकहियसुहंकरमुणी? कहं वा अपुण्णविसयवंछो सो मरिउं दुग्गइं गओत्ति साहेह ममं, सूरिणा भणियं-साहेमि ॥ __ मालवविसए विक्खायजसा चक्कपुरी नाम नयरी, तहिं च अणेगवणियजणचक्खुभूओ पभूयदवसंभारो सोमदत्तो नाम सेट्ठी, तस्स सत्तण्हं पुत्ताणं कणिट्ठिया अणेगोवजाइयसयसंपसूया देवसिरी नाम धूया, सा य अच्चंत-18 JainEducatio E lonal ForPrivate sPersonal use Only
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy