SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Jain Educatio मेनं दुहिं सुमं थूलं च तत्थ सुहुममिमं । कामोदएण ईसिं जमिंदियाणं विगारोति ॥ २ ॥ थूलं पण संभोगो मणाचेहा व भोगकामस्स । तं पुण दुविहं नेयं ओरालविउद्यभेएणं ॥ ३ ॥ ओलियं तु दुहिं माणुसतेरिच्छभेयओ होइ । वेउवं पुण दिवं माणुसपि य वयं तिविहं ॥ ४ ॥ परदारवजणं वा सदारतोसो य वंभचेरं वा । तत्थ य दिवतिरिक्खं मेहुन्नं पारदारं च ॥ ५ ॥ जो परिहर सुसो निचलचित्तो धम्मपडिबद्धो । सो तचिरओ एसो निरईयारद्वया सम्मं ॥ ६ ॥ वज्र इत्तरियपरिग्गहियागमणं अनंगकीडं च । परवीवाह करणं कामे तिचाभिलासं च ॥ ७ ॥ किंच- असुइभूएसुं निंदिए पजंतदुहविवागेसु । कामेसु केऽवि धन्ना निसग्गओ चिय विरजंति ॥ ८ ॥ अन्नपुण उभडमयणवाणनिब्भिज्जमाणसवंगा । अगणियजुत्ताजुत्ता अविभावियनियतणुविणासा ॥ ९॥ पररमणीसु परिभोगलालसा मुक्कलजमज्जाया । तज्जम्मे चिय पावंति आवयं किं पुणन्नभवे ? ॥ १० ॥ जुम्मं । अवरे य तहाविहगुरूवएसओ जायनिम्मलविवेया । परजुवईणं संगं विवजमाणा पयत्तेण ॥ ११ ॥ तरिमेत्तउच्चिय वहुत विसुद्धधम्मपडिवंधा । होंति सिवनयरनिलया सुरिंददत्तोव नरवसहा ॥ १२ ॥ जुम्मं । गोयमेण जंपियं - तइलोक्क दिवायर ! को एस सुरिंददत्तो ? कहं वा एयस्स गुरूवएसओ विवेयलाभो ? कहं च परदारविरइमेणवि से निवाणसंपत्तित्ति ?, जयगुरुणा बागरियं-निसामेसु । इहेव भारहे वासे नीसेसवसुधराभोगभूसणं dilational For Private & Personal Use Only Cainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy