SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच० ८ प्रस्तावः ॥ ३०२ ॥ Jain Educatio वयविभवा ताण मज्झे मेलिओ एसो, ते य अभ्यंतविसयगिद्धा दविणक्खयं कुणंता पियरेहिं सिक्खविजंतावि दुद्दे - तिंदियत्तणेण न तरंति नियत्तिउं, सगेहेसु य धणमलभमाणा चोरियं करेंति । अन्नया य मुसणनिमित्तेण पलोइयं तेहिं बहुघणघण्णसमिद्धं समिद्धजन्नजत्तागयतन्निवासिजणसमूहं विमुक्केकथेरीरक्खणं महेसरदत्तस्स मंदिरं, तओ विजयंति काऊण पयट्टा रयणीए तं मुसिउं, सो य वसुदत्तो पुक्खरपत्तंपिव पंकत्तकलंकेण सुसाहुव कुसीलसंसग्गेण न मणागंपि छिन्नो तेसिं कुसमायारेण, केवलं जणणिजणयाणुवित्तिमवलंवंतो रज्जुबद्धोव वसहो अमुणियपरमत्थो चेव पडिओ तेसिमणुमग्गेणं, ते य सणियं सणियं तस्स महेसरदत्तस्स गिहे पविसमाणा वसुदत्तेण पुच्छिया - भो किमेत्थ तुम्हे पविसह ?, तेहिं भणियं-भद्द ! चोरियाए एत्थ पविसिस्सामो, सुसमाहियचरणवयणवावारो तुमं एज्जाहि, तेण भणियं-नाहमिहमागमिस्सामि कुणह जं मे रोयर, इइ भणिऊण ठिओ सो बाहिं चेव, ते पविट्ठा भवण संतरे, मुणिया य थेरीए, तओ सा पायवडणच्छलेण ते मुसंते मा पुत्ता ! एवं करेहित्ति भणंती मोरपिच्छतेण चलणेसु लंछेइ । ional वसुदत्तो पुण चिंत पेच्ह अम्मापिऊण मूढत्तं । जं एवंविहदुस्सीलमज्झयारे खितेहिं ॥ १ ॥ नो तेहिं चिंतियमिमं जह पावजणस्स संगइवसेण । जायइ गुणपरिहाणी पडंति विविहावयाओवि ॥ २ ॥ सयमवि पावपओयण साहणन्भुजओ इमो जीवो । किं पुण कुमित्तसंजोगसंभवंतासहसहावो ॥ ३ ॥ For Private & Personal Use Only तृतीयेऽणुव्रते वसुदत्तकथा. ॥ ३०२ ॥ lainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy