________________
जहागयं । अह अवसरं मुणिऊण पुच्छियं राइणा-भयवं! पुरा अमच्चेण जं अम्ह कहियं तं सचमलियं वा ?, भयवया| भणियं-अलियं, राइणा भणियं-भयवं! किमेवंविहं तेणाकजमायरियं?, भयवया जंपियं-भो महाराय! भोगत्थिणो रजत्थिणो परिवारत्थिणो पाणिणो किं किं पावं न करेंति ? किं वा मायामोसं न पयडेंति ? अहवा को तस्स दोसो ?, पुवकयकम्माण चेव विलसियमिमं, सो पुण निमित्तमत्तं चेव वरागो, राइणा जंपियं-भयवं! किं मएस पुत्वभवे एवंविहं पावमायरियं जस्स अणुभावेण अचंतवल्लहस्स सुयस्स सहसच्चिय विणासं पडिवन्नो?,
ताहे जह पुषभवे महिलादोसेण दोसपरिहीणं । मित्तं विणासिऊणं समज्जियं पावमइगरुयं ॥१॥ जह नारयतिरियभवेसु भूरिसो पाविऊण जरमरणे । कह कहवि माणुसत्ते लद्धे विहिए य बालतवे ॥२॥ इह संपत्ते रजे जह मित्तविणासकम्मदोसेणं । जाओ पुत्तविणासो तह सवं भयवया कहियं ॥ ३ ॥ इमं च सोचा जायगाढभवभओ हरिवम्मराया भणि पबत्तो-भयवं जइ पाणाइवायस्स एवंविहो असुहो सहावो ता पजत्तं मम रजेण, गिण्हामि तुह समीवे पवजं जाव अभिसिंचेमि कमवि अत्तणो पर्यमित्ति वागरिऊण गओ नयरिं, निवेसिओ निययरजंमि भाइणेजो, सो य अमच्चो नाओ जहा पलाणोत्ति । तओ मोत्तूण य रायसिरिं हरिवम्मनराहिवो अणगारियं पडिवन्नोत्ति ॥ 1 इय भो गोयम ! एसो पाणिवहाविरइमंतजंतूणं । पाउब्भवइ महंतो अणत्थसत्थो जओ तम्हा ॥१॥
JainEduca
For Private 3 Personal Use Only
Mainelibrary.org