________________
कडमंचए निवडिऊण ठिओ एसो असंसेपि दिवसं, वासरते य अत्थाणीगएण राइणा अमचं अपेच्छंतेण पुच्छिओपडिहारो-अरे ! किं निमित्तं न आगओ अज अमयो ?, तेण कहियं-देव! न मुणेमि सम्मं, राइणा भणियं-सयंपि गेहं गंतूण अमचं पुच्छसु अणागमणकारणं, तओ जं देवो आणवेइत्ति भणिऊण गओ पडिहारो, दिट्ठो जरसिकडावडिओ सामवयणो अमचो, पुच्छिओ य अणेण-अमच ! किमकांडे चिय एवंविहमवत्थंतरमुवागओसि ?, साहेसु कारणं, तुह अणागमणेण परितम्मइ नराहियोत्ति वुत्ते दीहं नीससिऊण भणियममचेण-भो पडिहार! किं निरत्थएण पुचवुत्तविकत्थणेण ?, एत्तियमेत्तमेव संपइ जंपियवं
जस्स पसाएण समग्गलोगपुञ्जत्तणं समणुपत्तं । लच्छी चिरमुवभुत्ता तस्सवि हरिवम्मदेवस्स ॥ १॥
सुणिऊण असवणिजं विणाससंसूयगं तहावयणं । किं अजवि निल्लजं जीवियमहमुबहिस्सामि ? ॥२॥ | इमं च गाहाजुयलमुलविऊण पडेण वयणं समोच्छाइऊण ठिओ मोणेणं अमच्चो, अह परमत्थं अवियाणमाणेण, पडिहारेण पुट्ठो परियणो-अहो किमेवममचो वाहरइ ?, तेहिं भणियं-पडिहार! अज उज्जाणगएहिं अम्हेहिं अ-18 मचेण य गयणवाणी निसुणिया जहा देवो पुत्तदोसेण मरिहित्ति, तदायन्नणाणंतरमेव अमचो अपणो विणासं कुणमाणो महया किलेसेण निसिद्धो मरणभुवगमेण य अजवि भोयणं न कुणइत्ति, इमं च सोचा पडिहारेण भणियं-15 अहो! अकित्तिमा पहुभत्ती, अहो! असरिसं कयन्नत्तणं, अहो! ससरीरनिरवेक्खयत्ति, धुवं धन्नो एस हरिवम्मराया
Jain Educato
For Private & Personel Use Only
COMjainelibrary.org