________________
| शक्रेन्द्रा
दीनां तिरस्कार
श्रीगुणचंद |चमरिंदो पुण एगं चरणं पउमवरवेइयाए अवरं च सुहम्माए सभाए ठविऊण फलिहरयणेणं महया संरंभेण तिक्खुत्तो महावीरच. इंदकीलं ताडिऊण सरोसं एवं भणिउं पउत्तो-भो भो तियसाहम! कहिं सो सगिहसच्छंदलीलाविलासलालसो ७प्रस्ताव: असमिक्खियवत्थुसमत्थणवियक्खणो नियसोंडीरिमावगन्नियसेससुहडलोगो अदिटकुसलमेत्तसंभावियसमग्गवेरिख॥२३८॥ ग्गविजओ पुरंदरो? कहिं वा अलियवियहिमावगणियजुत्ताजुत्तसमायारो सकज्जपसाहणामेत्तपयासियसामिसेवा
पराओ ताओ चउरासीइं सामाणियसाहस्सीओ? कत्थ वा निष्फलकलियविविहपयंडपहरणार्डबराओ चत्वारि ताओ चउरासीओ आयरक्खदेवसाहस्सीओ? कहिं वा उत्तुंगगिरिसिहरदलणदुल्ललियं तमियाणिं कुलिसं १, कत्थ वा ताओ अप्पडिमरूवलायन्नमणहराओ अणेगाओ अच्छरकोडीओ? अरेरे मा कजविणासंमि भणिस्सह जहा चमरचंचा
राइणा अमुणियपयप्पयारेण छलेण विणिहया अम्हे, एसोऽहं संपयं तुम्भे अगाहे जरतरुंव निम्मूलमुम्मूलेमि सक्कहैराटुंब फलिहरयणेण चूरेमि, किं बहुणा?, जुगवमेव सरणविरहिए कीणासवयणकुहरे पक्खिवामि, कुणह जमिह
कायचं सरेह सरणिजं मग्गह सजीवियसंरक्खणोवायं, अहवा दूरुन्नामियउत्तिमंगादंसियसम्भावसारा समप्पह
सुरलोयसिरिं, किं निरत्थयमुबहह पुरंदरपक्खवायं ?, पयडोचिय एस ववहारो-जं चिरकालपरिपालियावि कुलंगणा र कालंतरेऽवि नूणमणुसरइ पाणनाहं । अन्नं च
अववइणव पुरंदर ! मह विरहे जंतए इमा भुत्ता। विणयपणयस्स तं पुण तुह सदमहं खमिस्सामि ॥१॥
CARRORG
SARAGRA
॥२३८ ॥
For Private
Jain Education
N
Personal Use Only
ainelibrary.org