________________
श्रीगुणचंद महावीरच ० ७ प्रस्तावः
॥ २२९ ॥
Jain Education
निवहरहियं एंगतिय सुहसणाहं पणामेमि सिद्धिनिवास, अहवा इहेव घरामंडले मंडलाहिव सहस्ससविणयाणुसरिजमाणसासणं पउरकरितुरयरहजोहको ससंभियमेगच्छत्तं संपाडेमि नरिंदत्तणं, वरेषु एएहिं किंपि जं भे रोयइ, उज्झसु संखोहं परिचयसु कुवियष्पंति भणिएवि जाव भयवं पलंबियभुओ एगग्गचित्तो धम्मज्झाणपडिवन्नो न किंचि जंपइ ताव संगमरण अलद्धपडिवयणेण चिंतियं, जहा- दुबिलंषं मयरद्धयरायसासणं, महामुणीणवि कुणइ | चित्तसंखोह, ता तस्स सबस्सभूयाओ पेसेमि दिवकामिणीओ, जइ पुण ताहिं हीरिजा एयस्स मणंति कलिऊण कओ समकालं सचेसिं उऊण समत्राओ, तप्पभाविण य फुल्लिया सहयारा पल्लविया कंकिल्लिणो जायं दुद्दिणं पयट्टो मलयमारुओ उच्छलिओ परहूयारावो मउरिया नीवा पणचिया वरहिणो विभिओ य कमलपरिमलो जायाई कासकुसुमपंडुराई दिसिमुहाई, मुक्का भगवओ पेरतेसु दसद्धवन्ना कुसुमवट्ठी, तयणंतरं च विसजियाओ विविहसरमंडल पहाणगेय कुसलाओ करणप्पवंचमणहरनट्टविहिवियक्खणाओ वीणावेणुप्पमुहाउज्जसंजुयाओ पवरालंकारधारिणीओ तियसविलासिणीओ, संपत्ताओ य जयगुरुसमीयं, सविलासं वियंभिउं पवत्ताओ य, कहं चिय ? -
उब्भडसिंगारसनादेहलायन्नजलपवाहेण । सरियच्च वणाभोगं लीलाए पूरयंतीओ ॥ १ ॥ पहलविसालदीहरतरलच्छिच्छोहचकवालेणं । दिसिदिसिविसदृकंदोद्वपयरसंकं कुतीओ ॥ २ ॥
For Private & Personal Use Only
चक्रमोचनं अनुकूलोपसर्गः,
॥ २२९ ॥
relibrary.org