________________
३८ महा०
Jain Educat
।
अह तीऍ तेउलेसा बाहिरओ वेढिया समंतेण । सिग्धं चिय विज्झाया हिमबुट्टीए व जलणकणा ॥ ४ ॥ ता तिलोकपहुणो अण्णणुरुवं वियाणिउं रिद्धिं । सो खामिउं पवत्तो इमाहि वग्गूहिं विणणओ ॥ ५ ॥ भयवं ! न नायमेवं जह सिस्सो तुम्ह एस दुस्सीलो । इण्हि चिय मुणियमिमं ता इहि खमह अवराहं ॥ ६॥ इमं च जंपमाणं वेसियायणं दहूण गोसालगेण भणियं-भयवं ! किमेस जूयासेज्जायरो उम्मत्तोच पलवइ ?, भयवया भणियं भद्द ! जया तुमए मम पासाओ ओसरिता एसो एवं भणिओ, जहा- किं तुमं मुणिमुणिओ इच्चाई, तथा पढमवेलाए सहित्ता ठिओ, पुणो पुणो तुमए भणिओ समाणो तुज्झ दहणट्टयाए उग्गं महापमाणं सलिलाइसिसिरवत्थुणावि अप्पडिहयसामत्थं तेउल्लेसं निसिरइ, सा य जावज्जवि तुह देहदेसं ईसि न पावइ ताव मए तप्पडिघायनिमित्तमंतरा ताराहिवहिमसिसिरा सीयलेसा पक्खित्ता, तप्पभावेण य तुह सरीरं तहट्ठियं दद्दूण उवसंह - यकोववियारो ममं पडुच्च एवं भणिउं पवत्तो भययं । न मुणिओ तुज्झ एस सिस्सो, ता मरसियचो मम दुविण - उत्ति । इमं च आयन्निऊण गोसालगो भयसंभंतो भयवंतं भत्तीए पणमिऊण भणइ कहं नं भंते! तेउलेसालद्धी हवेज्जा ?, भयवया वृत्तं जे णं गोसालया ! छडंछद्वेणं निरंतरेणं तवोकम्मेणं आयावेइ, पारणगदिवसे य सनहाए लुक्खकुम्मासमुट्ठीए एगेण य सलिलचुलुगेणं जावेद जाव छम्मासा, तस्स विउला तेउलेसा संपज्जइत्ति । इमं च तविहाणं सम्ममवधारियं गोसालगेणं ।
1
national
For Private & Personal Use Only
v.jainelibrary.org