SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Jain 1 in Educat केवलं एयस्स चरणजुयले लक्खणं, सरीरंपि नियनियविभागाणुरूवलक्खणाणुगयं उबलक्खिज्जइ, ता कहं एवं विहा समत्थपसत्थलक्खणसंपया १, कहं परिजुन्नवत्थमेत्तंपि से न संपज्जइ ? कहं वा समग्गभरहरज सिरिसूयणपरा तारिसा सामुद्दसत्थवयणविन्नासा ?, कहं असंपजंतलु क्खभिक्खाहार किस मेयस्स सरीरं ?, अहो दूरं पञ्चक्खेण विरुद्धं लक्खणसत्थं । चिरकालं कलाकलावमधि उज्झिऊण जत्तेणं । सामुदसत्यमेयं अनभिचारंति पढिओऽहं ॥ १ ॥ sfied year निवसणे चक्खुगोयरं पत्ते । लक्खणसत्थमसेसं नृणं दूरं विसंवइयं ॥ २ ॥ हा हा रित्थु मझं परिस्समो जेण हरिणपोयच । माइण्णियासमेणं लक्खणसत्थेण नडिओऽहं ॥ ३ ॥ हिंगणं नवणीयत्थं विरोलियं सलिलं । अघडंतत्थनिबद्धं जं एयं अहिगयं सत्यं ॥ ४ ॥ hoftrer मन्ने संघडियमिमं पयारणपरेण । धुत्तकयं पित्र कथं कालेणं होइ सिद्धंतो ॥ ५ ॥ अलमेत्तो एएणं पलाल कप्पेण दुसत्थेणं । इय तक्किऊण पूसो परमविसायं गओ सहसा ॥ ६ ॥ एत्यंतरंभिसको सुहासणत्थो पउंजए ओहिं । कह भयवं भवमहणो विहरइ परमेसरो वीरो ? ॥ ७ ॥ थूणागसन्निवेसे पेच्छ पडिमट्ठियं जिणवरिंदं । नेमित्तियं च पूसं दूसंतं अत्तणो सत्थं ॥ ८ ॥ तो सिग्धं विकिरीडकोडिम णिकिरणविच्छुरियगयणो तियसेसो जिणकमकमलवंदणत्थं लहुं एइ, जहा ational For Private & Personal Use Only jainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy