SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ -- 564 श्रीगणचंद सिणी, जोडियकरसंपुडा य विजासिद्धं भणिउमारद्धा, जहा-भो महायस! उपसंहरेसु संपयं मंतसुमरणं अलंकरेसु है युवतियुमहावीरच० विमाणमेयंति निसामिऊण उढिओ विजासिद्धो, पविठ्ठो विमाणभंतरे निसन्नो सेजाए, उवणीयाणि य तस्स मागमः ५ प्रस्तावः गोभद्रस्य तंबोलवीडगाणि, ताहे वाहरिओ विजासिद्धेण गोभद्दो, तंबोलदाणपुत्वगं च विसजिओ निद्दाकरणाय, दूरे ठाऊण [ तय तदीयमाहप्पविम्हियमणो पसुत्तो एसो, विजासिद्धोवि ताहिं रमणीहि समं विविहसंकहाहिं गमिऊण खणमेकं जेट्टाए अणुचरिं जुबई भणइ-भहे! तुम इमस्स गोभइस्स माहणस्स भज्जाभावदंसणेण अत्ताणं पवित्तं करेसु, तीए वुत्तं-एवं करेमि, अह जायंमि विजणे विजासिद्धो पारद्धो इयरीए समं भोगे उवभुंजिउं, सावि तदुवरोहेण गया गोभइसमीये, पबोहिऊण सिट्ठो विजासिद्धाएसो, तेण य कुसलमइत्तणेण नाऊण कजपरमत्थं भणिया सा, जहा-मयच्छि! भगिणी तुमं मे होसि, ता अलं एत्थ पत्थुयत्थवित्थरेणं, जहाभिप्पेयं समायरसु, अकजपवित्तीएवि जो न एयस्स हयजीवियस्स कोऽवि समुप्पजइ गुणो, अविय अइघोरमारुयाहयनलिणीदललग्गसलिललवचवलं । जीयं सुपालियंपिहु न चिरावत्थाणमणुहवइ ॥१॥ विविहोवभोगविसयाणुकूलयालालियपि बहुकालं । परिसडियविंटफलमिव विगलइ गत्तंपि अचिरेण ॥२॥ ॥१६२॥ सुदंति य नरएसुं धम्मविरुद्धत्थकरणसत्ताणं । सत्ताणं तिक्खदुक्खाइं तेण कुणिमो कहमकजं? ३॥ सकलत्तसंगईविहु उउकालाओ परेण पडिसिद्धा। किं पुण पररमणीजणविसयपसंगो समयसत्थे ॥४॥ CREASONSORECASIC Inn Educati For Private Personale Only neiorary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy