________________
--
564
श्रीगणचंद सिणी, जोडियकरसंपुडा य विजासिद्धं भणिउमारद्धा, जहा-भो महायस! उपसंहरेसु संपयं मंतसुमरणं अलंकरेसु है युवतियुमहावीरच० विमाणमेयंति निसामिऊण उढिओ विजासिद्धो, पविठ्ठो विमाणभंतरे निसन्नो सेजाए, उवणीयाणि य तस्स मागमः ५ प्रस्तावः
गोभद्रस्य तंबोलवीडगाणि, ताहे वाहरिओ विजासिद्धेण गोभद्दो, तंबोलदाणपुत्वगं च विसजिओ निद्दाकरणाय, दूरे ठाऊण [ तय तदीयमाहप्पविम्हियमणो पसुत्तो एसो, विजासिद्धोवि ताहिं रमणीहि समं विविहसंकहाहिं गमिऊण खणमेकं
जेट्टाए अणुचरिं जुबई भणइ-भहे! तुम इमस्स गोभइस्स माहणस्स भज्जाभावदंसणेण अत्ताणं पवित्तं करेसु, तीए वुत्तं-एवं करेमि, अह जायंमि विजणे विजासिद्धो पारद्धो इयरीए समं भोगे उवभुंजिउं, सावि तदुवरोहेण गया गोभइसमीये, पबोहिऊण सिट्ठो विजासिद्धाएसो, तेण य कुसलमइत्तणेण नाऊण कजपरमत्थं भणिया सा, जहा-मयच्छि! भगिणी तुमं मे होसि, ता अलं एत्थ पत्थुयत्थवित्थरेणं, जहाभिप्पेयं समायरसु, अकजपवित्तीएवि जो न एयस्स हयजीवियस्स कोऽवि समुप्पजइ गुणो, अविय
अइघोरमारुयाहयनलिणीदललग्गसलिललवचवलं । जीयं सुपालियंपिहु न चिरावत्थाणमणुहवइ ॥१॥ विविहोवभोगविसयाणुकूलयालालियपि बहुकालं । परिसडियविंटफलमिव विगलइ गत्तंपि अचिरेण ॥२॥ ॥१६२॥ सुदंति य नरएसुं धम्मविरुद्धत्थकरणसत्ताणं । सत्ताणं तिक्खदुक्खाइं तेण कुणिमो कहमकजं? ३॥ सकलत्तसंगईविहु उउकालाओ परेण पडिसिद्धा। किं पुण पररमणीजणविसयपसंगो समयसत्थे ॥४॥
CREASONSORECASIC
Inn Educati
For Private
Personale Only
neiorary.org