________________
श्रीलं वि वत्थखंडं कहपि षवणकपिजमागं कंटए विलग्गिऊण निवडियं, सामीवि थेवं भूमिभागं गंतूण अत्थंडिले पडियं नृपसंसदि
महावीरच होजत्ति मणागमेत्तं वलियकंधरो तमवलोइऊण जहाभिमयं गंतुं पवत्तो । सो य पिउवयंसो पुवभणियवंभणो चिर- विप्रोक्तं ५प्रस्ताव कालेण तं निवडियं वत्थखंड पहिचित्तो गिहिऊण भयवंतं च वंदित्ता कुंडग्गामनयरमुवगंतूण पुचभणियतुन्ना
भगवद्वृत्तम्. ॥१५॥ गस्स समप्पेइ । तुन्नागोऽवि अइनिउणं तुन्निऊण एगरूवं विरएइ । तओ सो बंभणो देवदूसं आदाय गओ नंदिवद्धण-18
नराहिवस्स समीवे, पणामियं तं वत्थं, राइणावि कोहलमुबहंतेण सुचिरं पलोइऊण भणियं-भद्द ! एवंविहं पवरवत्थं कत्थ तए पावियं ?, भणेण भणियं-देव ! महई एयस्स कहा, राइणावि भणियं-वीसत्थो सम्मं साहसु, तओ
जह दालिदोवहओ सुचिरं देसंतरसुभमिऊण । नियमंदिरमणुपत्तो गिहिणीए तजिओ पुत्वं ॥१॥ | जह जिणनाहो करुणक्खरेहिं गंतूग भूरि विनविओ । अणुकंपाए तेणं जह दिन्नं देवदूसद्धं ॥२॥
जह तुन्नाएण पुणो दूइज्जवत्थाद्धलाभकजेण । जयगुरुगोचिय पासे सिक्खविउं पेसिओ सहसा ॥३॥ जह संवच्छरमेगं पुष्टिंमि ठिओ पुरागराईसु । सिस्सो इव परिभमिओ जयपहुणो विहरमाणस्स ॥ ४॥ जह वा सुवण्णकूलानईए कंटग्गलग्गवत्थद्धं । चइऊण गए नाहे तयं च गहिऊण चलिओ य ॥५॥
5॥१५८।। जह तुन्नागेण तयं दुखंडसंसीवणेण मेलवियं । तह सयलं नरवइणो निवेइयं तेण सविसेसं ॥६॥ एवं च निसामिऊण तुट्ठो नंदिवद्धणनरिंदो दीणारलक्समेगं वत्थस्स मुलं दाविऊग सबहुमाणं सक्कारिऊण
MERECRUGROGRESS
REASC-SATSANSCRG
SC-S
Jain Educa
t ional
For Private & Personel Use Only
Mainelibrary.org